-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
17.1.3 Alambusājātaka
Cattālīsanipāta
Tesakuṇavagga
Alambusājātaka
95.
| 98 Atha bravi brahā indo, |
| vatrabhū jayataṃ pitā; |
| Devakaññaṃ parābhetvā, |
| sudhammāyaṃ alambusaṃ. |
96.
| 99 “Misse devā taṃ yācanti, |
| tāvatiṃsā saindakā; |
| Isippalobhane gaccha, |
| isisiṅgaṃ alambuse. |
97.
| 100 Purāyaṃ amhe acceti, |
| vattavā brahmacariyavā; |
| Nibbānābhirato vuddho, |
| tassa maggāni āvara”. |
98.
| 101 “Devarāja kimeva tvaṃ, |
| mameva tuvaṃ sikkhasi; |
| Isippalobhane gaccha, |
| santi aññāpi accharā. |
99.
| 102 Mādisiyo pavarā ceva, |
| asoke nandane vane; |
| Tāsampi hotu pariyāyo, |
| tāpi yantu palobhanā”. |
100.
| 103 “Addhā hi saccaṃ bhaṇasi, |
| santi aññāpi accharā; |
| Tādisiyo pavarā ceva, |
| asoke nandane vane. |
101.
| 104 Na tā evaṃ pajānanti, |
| pāricariyaṃ pumaṃ gatā; |
| Yādisaṃ tvaṃ pajānāsi, |
| nāri sabbaṅgasobhane. |
102.
| 105 Tvameva gaccha kalyāṇi, |
| itthīnaṃ pavarā casi; |
| Taveva vaṇṇarūpena, |
| savasamānayissasi”. |
103.
| 106 “Na vāhaṃ na gamissāmi, |
| devarājena pesitā; |
| Vibhemi cetaṃ āsāduṃ, |
| uggatejo hi brāhmaṇo. |
104.
| 107 Aneke nirayaṃ pattā, |
| isimāsādiyā janā; |
| Āpannā mohasaṃsāraṃ, |
| tasmā lomāni haṃsaye”. |
105.
| 108 Idaṃ vatvāna pakkāmi, |
| accharā kāmavaṇṇinī; |
| Missā missitumicchantī, |
| isisiṅgaṃ alambusā. |
106.
| 109 Sā ca taṃ vanamogayha, |
| isisiṅgena rakkhitaṃ; |
| Bimbajālakasañchannaṃ, |
| samantā addhayojanaṃ. |
107.
| 110 Pātova pātarāsamhi, |
| udaṇhasamayaṃ pati; |
| Aggiṭṭhaṃ parimajjantaṃ, |
| isisiṅgaṃ upāgami. |
108.
| 111 “Kā nu vijjurivābhāsi, |
| osadhī viya tārakā; |
| Vicittahatthābharaṇā, |
| āmuttamaṇikuṇḍalā. |
109.
| 112 Ādiccavaṇṇasaṅkāsā, |
| hemacandanagandhinī; |
| Saññatūrū mahāmāyā, |
| kumārī cārudassanā. |
110.
| 113 Vilaggā mudukā suddhā, |
| pādā te suppatiṭṭhitā; |
| Gamanā kāmanīyā te, |
| harantiyeva me mano. |
111.
| 114 Anupubbāva te ūrū, |
| nāganāsasamūpamā; |
| Vimaṭṭhā tuyhaṃ sussoṇī, |
| akkhassa phalakaṃ yathā. |
112.
| 115 Uppalasseva kiñjakkhā, |
| nābhi te sādhu saṇṭhitā; |
| Pūrā kaṇhañjanasseva, |
| dūrato paṭidissati. |
113.
| 116 Duvidhā jātā urajā, |
| avaṇṭā sādhupaccudā; |
| Payodharā apatitā, |
| aḍḍhalābusamā thanā. |
114.
| 117 Dīghā kambutalābhāsā, |
| gīvā eṇeyyakā yathā; |
| Paṇḍarāvaraṇā vaggu, |
| catutthamanasannibhā. |
115.
| 118 Uddhaggā ca adhaggā ca, |
| dumaggaparimajjitā; |
| Duvijā nelasambhūtā, |
| dantā tava sudassanā. |
116.
| 119 Apaṇḍarā lohitantā, |
| jiñjūkaphalasannibhā; |
| Āyatā ca visālā ca, |
| nettā tava sudassanā. |
117.
| 120 Nātidīghā susammaṭṭhā, |
| kanakabyā samocitā; |
| Uttamaṅgaruhā tuyhaṃ, |
| kesā candanagandhikā. |
118.
| 121 Yāvatā kasigorakkhā, |
| vāṇijānaṃ ca yā gati; |
| Isīnañca parakkantaṃ, |
| saññatānaṃ tapassinaṃ. |
119.
| 122 Na te samasamaṃ passe, |
| asmiṃ pathavimaṇḍale; |
| Ko vā tvaṃ kassa vā putto, |
| kathaṃ jānemu taṃ mayaṃ”. |
120.
| 123 “Na pañhakālo bhaddante, |
| kassapevaṃ gate sati; |
| Ehi samma ramissāma, |
| ubho asmākamassame; |
| Ehi taṃ upagūhissaṃ, |
| ratīnaṃ kusalo bhava”. |
121.
| 124 Idaṃ vatvāna pakkāmi, |
| accharā kāmavaṇṇinī; |
| Missā missitumicchantī, |
| isisiṅgaṃ alambusā. |
122.
| 125 So ca vegena nikkhamma, |
| Chetvā dandhaparakkamaṃ; |
| Tamuttamāsu veṇīsu, |
| Ajjhappatto parāmasi. |
123.
| 126 Tamudāvatta kalyāṇī, |
| palissaji susobhanā; |
| Cavitamhi brahmacariyā, |
| yathā taṃ atha tositā. |
124.
| 127 Manasā agamā indaṃ, |
| vasantaṃ nandane vane; |
| Tassā saṅkappamaññāya, |
| maghavā devakuñjaro. |
125.
| 128 Pallaṅkaṃ pahiṇī khippaṃ, |
| sovaṇṇaṃ sopavāhanaṃ; |
| Sauttaracchadapaññāsaṃ, |
| sahassapaṭiyatthataṃ. |
126.
| 129 Tamenaṃ tattha dhāresi, |
| ure katvāna sobhanā; |
| Yathā ekamuhuttaṃva, |
| tīṇi vassāni dhārayi. |
127.
| 130 Vimado tīhi vassehi, |
| pabujjhitvāna brāhmaṇo; |
| Addasāsi haritarukkhe, |
| samantā aggiyāyanaṃ. |
128.
| 131 Navapattavanaṃ phullaṃ, |
| kokilaggaṇaghositaṃ; |
| Samantā paviloketvā, |
| rudaṃ assūni vattayi. |
129.
| 132 “Na juhe na jape mante, |
| aggihuttaṃ pahāpitaṃ; |
| Ko nu me pāricariyāya, |
| pubbe cittaṃ palobhayi. |
130.
| 133 Araññe me viharato, |
| yo me tejā ha sambhutaṃ; |
| Nānāratnaparipūraṃ, |
| nāvaṃva gaṇhi aṇṇave”. |
131.
| 134 “Ahaṃ te pāricariyāya, |
| devarājena pesitā; |
| Avadhiṃ cittaṃ cittena, |
| pamādo tvaṃ na bujjhasi”. |
132.
| 135 “Imāni kira maṃ tāto, |
| kassapo anusāsati; |
| Kamalāsadisitthiyo, |
| tāyo bujjhesi māṇava. |
133.
| 136 Uregaṇḍāyo bujjhesi, |
| tāyo bujjhesi māṇava; |
| Iccānusāsi maṃ tāto, |
| yathā maṃ anukampako. |
134.
| 137 Tassāhaṃ vacanaṃ nākaṃ, |
| pitu vuddhassa sāsanaṃ; |
| Araññe nimmanussamhi, |
| svajja jhāyāmi ekako. |
135.
| 138 Sohaṃ tathā karissāmi, |
| dhiratthu jīvitena me; |
| Puna vā tādiso hessaṃ, |
| maraṇaṃ me bhavissati”. |
136.
| 139 Tassa tejaṃ vīriyañca, |
| Dhitiṃ ñatvā avaṭṭhitaṃ; |
| Sirasā aggahī pāde, |
| Isisiṅgaṃ alambusā. |
137.
| 140 “Mā me kujjha mahāvīra, |
| mā me kujjha mahāise; |
| Mahā attho mayā ciṇṇo, |
| tidasānaṃ yasassinaṃ; |
| Tayā saṅkampitaṃ āsi, |
| sabbaṃ devapuraṃ tadā”. |
138.
| 141 “Tāvatiṃsā ca ye devā, |
| tidasānañca vāsavo; |
| Tvañca bhadde sukhī hohi, |
| gaccha kaññe yathāsukhaṃ”. |
139.
| 142 Tassa pāde gahetvāna, |
| katvā ca naṃ padakkhiṇaṃ; |
| Añjaliṃ paggahetvāna, |
| tamhā ṭhānā apakkami. |
140.
| 143 Yo ca tassāsi pallaṅko, |
| sovaṇṇo sopavāhano; |
| Sauttaracchadapaññāso, |
| sahassapaṭiyatthato; |
| Tameva pallaṅkamāruyha, |
| agā devāna santike. |
141.
| 144 Tamokkamiva āyantiṃ, |
| jalantiṃ vijjutaṃ yathā; |
| Patīto sumano vitto, |
| devindo adadā varaṃ. |
142.
| 145 “Varañce me ado sakka, |
| sabbabhūtānamissara; |
| Nisippalobhikā gacche, |
| etaṃ sakka varaṃ vare”ti. |
146 Alambusājātakaṃ tatiyaṃ.