-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
17.1.2 Sarabhaṅgajātaka
Cattālīsanipāta
Tesakuṇavagga
Sarabhaṅgajātaka
50.
| 52 “Alaṅkatā kuṇḍalino suvatthā, |
| Veḷuriyamuttātharukhaggabandhā; |
| Rathesabhā tiṭṭhatha ke nu tumhe, |
| Kathaṃ vo jānanti manussaloke”. |
51.
| 53 “Ahamaṭṭhako bhīmaratho panāyaṃ, |
| Kāliṅgarājā pana uggatoyaṃ; |
| Susaññatānaṃ isīnaṃ dassanāya, |
| Idhāgatā pucchitāyemha pañhe”. |
52.
| 54 “Vehāyasaṃ tiṭṭhasi antalikkhe, |
| Pathaddhuno pannaraseva cando; |
| Pucchāmi taṃ yakkha mahānubhāva, |
| Kathaṃ taṃ jānanti manussaloke”. |
53.
| 55 “Yamāhu devesu sujampatīti, |
| Maghavāti taṃ āhu manussaloke; |
| Sa devarājā idamajja patto, |
| Susaññatānaṃ isīnaṃ dassanāya”. |
54.
| 56 “Dūre sutā no isayo samāgatā, |
| Mahiddhikā iddhiguṇūpapannā; |
| Vandāmi te ayire pasannacitto, |
| Ye jīvalokettha manussaseṭṭhā”. |
55.
| 57 “Gandho isīnaṃ ciradikkhitānaṃ, |
| Kāyā cuto gacchati mālutena; |
| Ito paṭikkamma sahassanetta, |
| Gandho isīnaṃ asuci devarāja”. |
56.
| 58 “Gandho isīnaṃ ciradikkhitānaṃ, |
| Kāyā cuto gacchatu mālutena; |
| Vicitrapupphaṃ surabhiṃva mālaṃ, |
| Gandhañca etaṃ pāṭikaṅkhāma bhante; |
| Na hettha devā paṭikkūlasaññino”. |
57.
| 59 “Purindado bhūtapatī yasassī, |
| Devānamindo sakko maghavā sujampati; |
| Sa devarājā asuragaṇappamaddano, |
| Okāsamākaṅkhati pañha pucchituṃ. |
58.
| 60 Ko nevimesaṃ idha paṇḍitānaṃ, |
| Pañhe puṭṭho nipuṇe byākarissati; |
| Tiṇṇañca raññaṃ manujādhipānaṃ, |
| Devānamindassa ca vāsavassa”. |
59.
| 61 “Ayaṃ isi sarabhaṅgo tapassī, |
| Yato jāto virato methunasmā; |
| Āceraputto suvinītarūpo, |
| So nesaṃ pañhāni viyākarissati”. |
60.
| 62 “Koṇḍañña pañhāni viyākarohi, |
| Yācanti taṃ isayo sādhurūpā; |
| Koṇḍañña eso manujesu dhammo, |
| Yaṃ vuddhamāgacchati esa bhāro”. |
61.
| 63 “Katāvakāsā pucchantu bhonto, |
| Yaṃ kiñci pañhaṃ manasābhipatthitaṃ; |
| Ahañhi taṃ taṃ vo viyākarissaṃ, |
| Ñatvā sayaṃ lokamimaṃ parañca”. |
62.
| 64 Tato ca maghavā sakko, |
| atthadassī purindado; |
| Apucchi paṭhamaṃ pañhaṃ, |
| yañcāsi abhipatthitaṃ. |
63.
| 65 “Kiṃ sū vadhitvā na kadāci socati, |
| Kissappahānaṃ isayo vaṇṇayanti; |
| Kassīdha vuttaṃ pharusaṃ khametha, |
| Akkhāhi me koṇḍañña etamatthaṃ”. |
64.
| 66 “Kodhaṃ vadhitvā na kadāci socati, |
| Makkhappahānaṃ isayo vaṇṇayanti; |
| Sabbesaṃ vuttaṃ pharusaṃ khametha, |
| Etaṃ khantiṃ uttamamāhu santo”. |
65.
| 67 “Sakkā ubhinnaṃ vacanaṃ titikkhituṃ, |
| Sadisassa vā seṭṭhatarassa vāpi; |
| Kathaṃ nu hīnassa vaco khametha, |
| Akkhāhi me koṇḍañña etamatthaṃ”. |
66.
| 68 “Bhayā hi seṭṭhassa vaco khametha, |
| Sārambhahetū pana sādisassa; |
| Yo cīdha hīnassa vaco khametha, |
| Etaṃ khantiṃ uttamamāhu santo”. |
67.
| 69 “Kathaṃ vijaññā catupattharūpaṃ, |
| Seṭṭhaṃ sarikkhaṃ athavāpi hīnaṃ; |
| Virūparūpena caranti santo, |
| Tasmā hi sabbesaṃ vaco khametha”. |
68.
| 70 “Na hetamatthaṃ mahatīpi senā, |
| Sarājikā yujjhamānā labhetha; |
| Yaṃ khantimā sappuriso labhetha, |
| Khantī balassūpasamanti verā”. |
69.
| 71 “Subhāsitaṃ te anumodiyāna, |
| Aññaṃ taṃ pucchāmi tadiṅgha brūhi; |
| Yathā ahuṃ daṇḍakī nāḷikero, |
| Athajjuno kalābu cāpi rājā; |
| Tesaṃ gatiṃ brūhi supāpakamminaṃ, |
| Katthūpapannā isinaṃ viheṭhakā”. |
70.
| 72 “Kisañhi vacchaṃ avakiriya daṇḍakī, |
| Ucchinnamūlo sajano saraṭṭho; |
| Kukkuḷanāme nirayamhi paccati, |
| Tassa phuliṅgāni patanti kāye. |
71.
| 73 Yo saññate pabbajite aheṭhayi, |
| Dhammaṃ bhaṇante samaṇe adūsake; |
| Taṃ nāḷikeraṃ sunakhā parattha, |
| Saṅgamma khādanti viphandamānaṃ. |
72.
| 74 Athajjuno niraye sattisūle, |
| Avaṃsiro patito uddhampādo; |
| Aṅgīrasaṃ gotamaṃ heṭhayitvā, |
| Khantiṃ tapassiṃ cirabrahmacāriṃ. |
73.
| 75 Yo khaṇḍaso pabbajitaṃ achedayi, |
| Khantiṃ vadantaṃ samaṇaṃ adūsakaṃ; |
| Kalābuvīciṃ upapajja paccati, |
| Mahāpatāpaṃ kaṭukaṃ bhayānakaṃ. |
74.
| 76 Etāni sutvā nirayāni paṇḍito, |
| Aññāni pāpiṭṭhatarāni cettha; |
| Dhammaṃ care samaṇabrāhmaṇesu, |
| Evaṃkaro saggamupeti ṭhānaṃ”. |
75.
| 77 “Subhāsitaṃ te anumodiyāna, |
| Aññaṃ taṃ pucchāmi tadiṅgha brūhi; |
| Kathaṃvidhaṃ sīlavantaṃ vadanti, |
| Kathaṃvidhaṃ paññavantaṃ vadanti; |
| Kathaṃvidhaṃ sappurisaṃ vadanti, |
| Kathaṃvidhaṃ no siri no jahāti”. |
76.
| 78 “Kāyena vācāya ca yodha saññato, |
| Manasā ca kiñci na karoti pāpaṃ; |
| Na attahetū alikaṃ bhaṇeti, |
| Tathāvidhaṃ sīlavantaṃ vadanti. |
77.
| 79 Gambhīrapañhaṃ manasābhicintayaṃ, |
| Nāccāhitaṃ kamma karoti luddaṃ; |
| Kālāgataṃ atthapadaṃ na riñcati, |
| Tathāvidhaṃ paññavantaṃ vadanti. |
78.
| 80 Yo ve kataññū katavedi dhīro, |
| Kalyāṇamitto daḷhabhatti ca hoti; |
| Dukhitassa sakkacca karoti kiccaṃ, |
| Tathāvidhaṃ sappurisaṃ vadanti. |
79.
| 81 Etehi sabbehi guṇehupeto, |
| Saddho mudū saṃvibhāgī vadaññū; |
| Saṅgāhakaṃ sakhilaṃ saṇhavācaṃ, |
| Tathāvidhaṃ no siri no jahāti”. |
80.
| 82 “Subhāsitaṃ te anumodiyāna, |
| Aññaṃ taṃ pucchāmi tadiṅgha brūhi; |
| Sīlaṃ siriñcāpi satañca dhammaṃ, |
| Paññañca kaṃ seṭṭhataraṃ vadanti”. |
81.
| 83 “Paññā hi seṭṭhā kusalā vadanti, |
| Nakkhattarājāriva tārakānaṃ; |
| Sīlaṃ sīrī cāpi satañca dhammo, |
| Anvāyikā paññavato bhavanti”. |
82.
| 84 “Subhāsitaṃ te anumodiyāna, |
| Aññaṃ taṃ pucchāmi tadiṅgha brūhi; |
| Kathaṃkaro kintikaro kimācaraṃ, |
| Kiṃ sevamāno labhatīdha paññaṃ; |
| Paññāya dāni paṭipadaṃ vadehi, |
| Kathaṃkaro paññavā hoti macco”. |
83.
| 85 “Sevetha vuddhe nipuṇe bahussute, |
| Uggāhako ca paripucchako siyā; |
| Suṇeyya sakkacca subhāsitāni, |
| Evaṃkaro paññavā hoti macco. |
84.
| 86 Sa paññavā kāmaguṇe avekkhati, |
| Aniccato dukkhato rogato ca; |
| Evaṃ vipassī pajahāti chandaṃ, |
| Dukkhesu kāmesu mahabbhayesu. |
85.
| 87 Sa vītarāgo pavineyya dosaṃ, |
| Mettaṃ cittaṃ bhāvaye appamāṇaṃ; |
| Sabbesu bhūtesu nidhāya daṇḍaṃ, |
| Anindito brahmamupeti ṭhānaṃ”. |
86.
| 88 “Mahatthiyaṃ āgamanaṃ ahosi, |
| Tavamaṭṭhakā bhīmarathassa cāpi; |
| Kāliṅgarājassa ca uggatassa, |
| Sabbesa vo kāmarāgo pahīno”. |
87.
| 89 “Evametaṃ paracittavedi, |
| Sabbesa no kāmarāgo pahīno; |
| Karohi okāsamanuggahāya, |
| Yathā gatiṃ te abhisambhavema”. |
88.
| 90 “Karomi okāsamanuggahāya, |
| Tathā hi vo kāmarāgo pahīno; |
| Pharātha kāyaṃ vipulāya pītiyā, |
| Yathā gatiṃ me abhisambhavetha”. |
89.
| 91 “Sabbaṃ karissāma tavānusāsaniṃ, |
| Yaṃ yaṃ tuvaṃ vakkhasi bhūripañña; |
| Pharāma kāyaṃ vipulāya pītiyā, |
| Yathā gatiṃ te abhisambhavema”. |
90.
| 92 “Katāya vacchassa kisassa pūjā, |
| Gacchantu bhonto isayo sādhurūpā; |
| Jhāne ratā hotha sadā samāhitā, |
| Esā ratī pabbajitassa seṭṭhā”. |
91.
| 93 Sutvāna gāthā paramatthasaṃhitā, |
| Subhāsitā isinā paṇḍitena; |
| Te vedajātā anumodamānā, |
| Pakkāmu devā devapuraṃ yasassino. |
92.
| 94 Gāthā imā atthavatī subyañjanā, |
| Subhāsitā isinā paṇḍitena; |
| Yo kocimā aṭṭhikatvā suṇeyya, |
| Labhetha pubbāpariyaṃ visesaṃ; |
| Laddhāna pubbāpariyaṃ visesaṃ, |
| Adassanaṃ maccurājassa gacche. |
93.
| 95 “Sālissaro sāriputto, |
| meṇḍissaro ca kassapo; |
| Pabbato anuruddho ca, |
| kaccāyano ca devalo. |
94.
| 96 Anusisso ca ānando, |
| kisavaccho ca kolito; |
| Nārado udāyitthero, |
| parisā buddhaparisā; |
| Sarabhaṅgo lokanātho, |
| evaṃ dhāretha jātakan”ti. |
97 Sarabhaṅgajātakaṃ dutiyaṃ.