- 
          
          
- 
                
                
- Khuddakapāṭhapāḷi
 - Dhammapadapāḷi
 - Udānapāḷi
 - Itivuttakapāḷi
 - Suttanipātapāḷi
 - Vimānavatthupāḷi
 - Petavatthupāḷi
 - Theragāthāpāḷi
 - Therīgāthāpāḷi
 - Therāpadānapāḷi
 - Therīapadānapāḷi
 - Buddhavaṃsapāḷi
 - Cariyāpiṭakapāḷi
 - Jātakapāḷi
 - Jātakapāḷi
 - Mahāniddesapāḷi
 - Cūḷaniddesapāḷi
 - Paṭisambhidāmaggapāḷi
 - Nettipāḷi
 - Peṭakopadesapāḷi
 - Milindapañhapāḷi
 
 
 - 
          
          
 
17.1.1 Tesakuṇajātaka
Cattālīsanipāta
Tesakuṇavagga
Tesakuṇajātaka
1.
| 2 “Vessantaraṃ taṃ pucchāmi, | 
| sakuṇa bhaddamatthu te; | 
| Rajjaṃ kāretukāmena, | 
| kiṃ su kiccaṃ kataṃ varaṃ”. | 
2.
| 3 “Cirassaṃ vata maṃ tāto, | 
| kaṃso bārāṇasiggaho; | 
| Pamatto appamattaṃ maṃ, | 
| pitā puttaṃ acodayi. | 
3.
| 4 Paṭhameneva vitathaṃ, | 
| kodhaṃ hāsaṃ nivāraye; | 
| Tato kiccāni kāreyya, | 
| taṃ vataṃ āhu khattiya. | 
4.
| 5 Yaṃ tvaṃ tāta tapokammaṃ, | 
| Pubbe katamasaṃsayaṃ; | 
| Ratto duṭṭho ca yaṃ kayirā, | 
| Na taṃ kayirā tato puna. | 
5.
| 6 Khattiyassa pamattassa, | 
| raṭṭhasmiṃ raṭṭhavaḍḍhana; | 
| Sabbe bhogā vinassanti, | 
| rañño taṃ vuccate aghaṃ. | 
6.
| 7 Sirī tāta alakkhī ca, | 
| pucchitā etadabravuṃ; | 
| Uṭṭhānavīriye pose, | 
| ramāhaṃ anusūyake. | 
7.
| 8 Usūyake duhadaye, | 
| purise kammadussake; | 
| Kāḷakaṇṇī mahārāja, | 
| ramati cakkabhañjanī. | 
8.
| 9 So tvaṃ sabbesu suhadayo, | 
| sabbesaṃ rakkhito bhava; | 
| Alakkhiṃ nuda mahārāja, | 
| lakkhyā bhava nivesanaṃ. | 
9.
| 10 Sa lakkhīdhitisampanno, | 
| puriso hi mahaggato; | 
| Amittānaṃ kāsipati, | 
| mūlaṃ aggañca chindati. | 
10.
| 11 Sakkopi hi bhūtapati, | 
| uṭṭhāne nappamajjati; | 
| Sa kalyāṇe dhitiṃ katvā, | 
| uṭṭhāne kurute mano. | 
11.
| 12 Gandhabbā pitaro devā, | 
| sājīvā honti tādino; | 
| Uṭṭhāhato appamajjato, | 
| anutiṭṭhanti devatā. | 
12.
| 13 So appamatto akkuddho, | 
| tāta kiccāni kāraya; | 
| Vāyamassu ca kiccesu, | 
| nālaso vindate sukhaṃ. | 
13.
| 14 Tattheva te vattapadā, | 
| esāva anusāsanī; | 
| Alaṃ mitte sukhāpetuṃ, | 
| amittānaṃ dukhāya ca”. | 
14.
| 15 “Sakkhisi tvaṃ kuṇḍalini, | 
| maññasi khattabandhuni; | 
| Rajjaṃ kāretukāmena, | 
| kiṃ su kiccaṃ kataṃ varaṃ”. | 
15.
| 16 “Dveva tāta padakāni, | 
| yattha sabbaṃ patiṭṭhitaṃ; | 
| Aladdhassa ca yo lābho, | 
| laddhassa cānurakkhaṇā. | 
16.
| 17 Amacce tāta jānāhi, | 
| dhīre atthassa kovide; | 
| Anakkhākitave tāta, | 
| asoṇḍe avināsake. | 
17.
| 18 Yo ca taṃ tāta rakkheyya, | 
| dhanaṃ yañceva te siyā; | 
| Sūtova rathaṃ saṅgaṇhe, | 
| so te kiccāni kāraye. | 
18.
| 19 Susaṅgahitantajano, | 
| sayaṃ vittaṃ avekkhiya; | 
| Nidhiñca iṇadānañca, | 
| na kare parapattiyā. | 
19.
| 20 Sayaṃ āyaṃ vayaṃ jaññā, | 
| sayaṃ jaññā katākataṃ; | 
| Niggaṇhe niggahārahaṃ, | 
| paggaṇhe paggahārahaṃ. | 
20.
| 21 Sayaṃ jānapadaṃ atthaṃ, | 
| anusāsa rathesabha; | 
| Mā te adhammikā yuttā, | 
| dhanaṃ raṭṭhañca nāsayuṃ. | 
21.
| 22 Mā ca vegena kiccāni, | 
| karosi kārayesi vā; | 
| Vegasā hi kataṃ kammaṃ, | 
| mando pacchānutappati. | 
22.
| 23 Mā te adhisare muñca, | 
| subāḷhamadhikopitaṃ; | 
| Kodhasā hi bahū phītā, | 
| kulā akulataṃ gatā. | 
23.
| 24 Mā tāta issaromhīti, | 
| anatthāya patārayi; | 
| Itthīnaṃ purisānañca, | 
| mā te āsi dukhudrayo. | 
24.
| 25 Apetalomahaṃsassa, | 
| rañño kāmānusārino; | 
| Sabbe bhogā vinassanti, | 
| rañño taṃ vuccate aghaṃ. | 
25.
| 26 Tattheva te vattapadā, | 
| esāva anusāsanī; | 
| Dakkhassudāni puññakaro, | 
| asoṇḍo avināsako; | 
| Sīlavāssu mahārāja, | 
| dussīlo vinipātiko”. | 
26.
| 27 “Apucchimha kosiyagottaṃ, | 
| kuṇḍaliniṃ tatheva ca; | 
| Tvaṃ dāni vadehi jambuka, | 
| balānaṃ balamuttamaṃ”. | 
27.
| 28 “Balaṃ pañcavidhaṃ loke, | 
| purisasmiṃ mahaggate; | 
| Tattha bāhubalaṃ nāma, | 
| carimaṃ vuccate balaṃ. | 
28.
| 29 Bhogabalañca dīghāvu, | 
| dutiyaṃ vuccate balaṃ; | 
| Amaccabalañca dīghāvu, | 
| tatiyaṃ vuccate balaṃ. | 
29.
| 30 Abhijaccabalaṃ ceva, | 
| taṃ catutthaṃ asaṃsayaṃ; | 
| Yāni cetāni sabbāni, | 
| adhigaṇhāti paṇḍito. | 
30.
| 31 Taṃ balānaṃ balaṃ seṭṭhaṃ, | 
| aggaṃ paññābalaṃ balaṃ; | 
| Paññābalenupatthaddho, | 
| atthaṃ vindati paṇḍito. | 
31.
| 32 Api ce labhati mando, | 
| phītaṃ dharaṇimuttamaṃ; | 
| Akāmassa pasayhaṃ vā, | 
| añño taṃ paṭipajjati. | 
32.
| 33 Abhijātopi ce hoti, | 
| rajjaṃ laddhāna khattiyo; | 
| Duppañño hi kāsipati, | 
| sabbenapi na jīvati. | 
33.
| 34 Paññāva sutaṃ vinicchinī, | 
| Paññā kitti silokavaḍḍhanī; | 
| Paññāsahito naro idha, | 
| Api dukkhe sukhāni vindati. | 
34.
| 35 Paññañca kho asussūsaṃ, | 
| na koci adhigacchati; | 
| Bahussutaṃ anāgamma, | 
| dhammaṭṭhaṃ avinibbhujaṃ. | 
35.
| 36 Yo ca dhammavibhaṅgaññū, | 
| kāluṭṭhāyī matandito; | 
| Anuṭṭhahati kālena, | 
| kammaphalaṃ tassijjhati. | 
36.
| 37 Anāyatanasīlassa, | 
| anāyatanasevino; | 
| Na nibbindiyakārissa, | 
| sammadattho vipaccati. | 
37.
| 38 Ajjhattañca payuttassa, | 
| tathāyatanasevino; | 
| Anibbindiyakārissa, | 
| sammadattho vipaccati. | 
38.
| 39 Yogappayogasaṅkhātaṃ, | 
| sambhatassānurakkhaṇaṃ; | 
| Tāni tvaṃ tāta sevassu, | 
| mā akammāya randhayi; | 
| Akammunā hi dummedho, | 
| naḷāgāraṃva sīdati”. | 
39.
| 40 “Dhammaṃ cara mahārāja, | 
| mātāpitūsu khattiya; | 
| Idha dhammaṃ caritvāna, | 
| rāja saggaṃ gamissasi. | 
40.
| 41 Dhammaṃ cara mahārāja, | 
| puttadāresu khattiya; | 
| Idha dhammaṃ caritvāna, | 
| rāja saggaṃ gamissasi. | 
41.
| 42 Dhammaṃ cara mahārāja, | 
| mittāmaccesu khattiya; | 
| Idha dhammaṃ caritvāna, | 
| rāja saggaṃ gamissasi. | 
42.
| 43 Dhammaṃ cara mahārāja, | 
| vāhanesu balesu ca; | 
| Idha dhammaṃ caritvāna, | 
| rāja saggaṃ gamissasi. | 
43.
| 44 Dhammaṃ cara mahārāja, | 
| gāmesu nigamesu ca; | 
| …pe… | 
44.
| 45 Dhammaṃ cara mahārāja, | 
| raṭṭhesu janapadesu ca; | 
| …pe… | 
45.
| 46 Dhammaṃ cara mahārāja, | 
| samaṇabrāhmaṇesu ca; | 
| …pe… | 
46.
| 47 Dhammaṃ cara mahārāja, | 
| migapakkhīsu khattiya; | 
| Idha dhammaṃ caritvāna, | 
| rāja saggaṃ gamissasi. | 
47.
| 48 Dhammaṃ cara mahārāja, | 
| dhammo ciṇṇo sukhāvaho; | 
| Idha dhammaṃ caritvāna, | 
| rāja saggaṃ gamissasi. | 
48.
| 49 Dhammaṃ cara mahārāja, | 
| Saindā devā sabrahmakā; | 
| Suciṇṇena divaṃ pattā, | 
| Mā dhammaṃ rāja pāmado. | 
49.
| 50 Tattheva te vattapadā, | 
| Esāva anusāsanī; | 
| Sappaññasevī kalyāṇī, | 
| Samattaṃ sāma taṃ vidū”ti. | 
51 Tesakuṇajātakaṃ paṭhamaṃ.