-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
17.1.5 Cūḷasutasomajātaka
Cattālīsanipāta
Tesakuṇavagga
Cūḷasutasomajātaka
195.
| 200 “Āmantayāmi nigamaṃ, |
| mittāmacce parissaje; |
| Sirasmiṃ palitaṃ jātaṃ, |
| pabbajjaṃ dāni rocahaṃ”. |
196.
| 201 “Abhumme kathaṃ nu bhaṇasi, |
| Sallaṃ me deva urasi kappesi; |
| Sattasatā te bhariyā, |
| Kathaṃ nu te tā bhavissanti”. |
197.
| 202 “Paññāyihinti etā, |
| Daharā aññampi tā gamissanti; |
| Saggañcassa patthayāno, |
| Tena ahaṃ pabbajissāmi”. |
198.
| 203 “Dulladdhaṃ me āsi sutasoma, |
| Yassa te homahaṃ mātā; |
| Yaṃ me vilapantiyā, |
| Anapekkho pabbajasi deva. |
199.
| 204 Dulladdhaṃ me āsi sutasoma, |
| Yaṃ taṃ ahaṃ vijāyissaṃ; |
| Yaṃ me vilapantiyā, |
| Anapekkho pabbajasi deva”. |
200.
| 205 “Ko nāmeso dhammo, |
| Sutasoma kā ca nāma pabbajjā; |
| Yaṃ no amhe jiṇṇe, |
| Anapekkho pabbajasi deva. |
201.
| 206 Puttāpi tuyhaṃ bahavo, |
| daharā appattayobbanā; |
| Mañjū tepi taṃ apassantā, |
| maññe dukkhaṃ nigacchanti”. |
202.
| 207 “Puttehi ca me etehi, |
| Daharehi appattayobbanehi; |
| Mañjūhi sabbehipi tumhehi, |
| Cirampi ṭhatvā vināsabhāvo”. |
203.
| 208 “Chinnaṃ nu tuyhaṃ hadayaṃ, |
| Adu te karuṇā ca natthi amhesu; |
| Yaṃ no vikandantiyo, |
| Anapekkho pabbajasi deva”. |
204.
| 209 “Na ca mayhaṃ chinnaṃ hadayaṃ, |
| Atthi karuṇāpi mayhaṃ tumhesu; |
| Saggañca patthayāno, |
| Tena ahaṃ pabbajissāmi”. |
205.
| 210 “Dulladdhaṃ me āsi, |
| Sutasoma yassa te ahaṃ bhariyā; |
| Yaṃ me vilapantiyā, |
| Anapekkho pabbajasi deva. |
206.
| 211 Dulladdhaṃ me āsi, |
| Sutasoma yassa te ahaṃ bhariyā; |
| Yaṃ me kucchipaṭisandhiṃ, |
| Anapekkho pabbajasi deva. |
207.
| 212 Paripakko me gabbho, |
| Kucchigato yāva naṃ vijāyāmi; |
| Māhaṃ ekā vidhavā, |
| Pacchā dukkhāni addakkhiṃ”. |
208.
| 213 “Paripakko te gabbho, |
| Kucchigato iṅgha tvaṃ vijāyassu; |
| Puttaṃ anomavaṇṇaṃ, |
| Taṃ hitvā pabbajissāmi”. |
209.
| 214 “Mā tvaṃ cande rudi, |
| Mā soci vanatimiramattakkhi; |
| Āroha varapāsādaṃ, |
| Anapekkho ahaṃ gamissāmi”. |
210.
| 215 “Ko taṃ amma kopesi, |
| Kiṃ rodasi pekkhasi ca maṃ bāḷhaṃ; |
| Kaṃ avajjhaṃ ghātemi, |
| Ñātīnaṃ udikkhamānānaṃ”. |
211.
| 216 “Na hi so sakkā hantuṃ, |
| Vijitāvī yo maṃ tāta kopesi; |
| Pitā te maṃ tāta avaca, |
| Anapekkho ahaṃ gamissāmi”. |
212.
| 217 “Yohaṃ pubbe niyyāmi, |
| Uyyānaṃ mattakuñjare ca yodhemi; |
| Sutasome pabbajite, |
| Kathaṃ nu dāni karissāmi”. |
213.
| 218 “Mātucca me rudantyā, |
| Jeṭṭhassa ca bhātuno akāmassa; |
| Hatthepi te gahessaṃ, |
| Na hi gacchasi no akāmānaṃ”. |
214.
| 219 “Uṭṭhehi tvaṃ dhāti, |
| Imaṃ kumāraṃ ramehi aññattha; |
| Mā me paripanthamakāsi, |
| Saggaṃ mama patthayānassa”. |
215.
| 220 “Yaṃnūnimaṃ dadeyyaṃ pabhaṅkaraṃ, |
| Ko nu me imināttho; |
| Sutasome pabbajite, |
| Kiṃ nu menaṃ karissāmi”. |
216.
| 221 “Koso ca tuyhaṃ vipulo, |
| Koṭṭhāgārañca tuyhaṃ paripūraṃ; |
| Pathavī ca tuyhaṃ vijitā, |
| Ramassu mā pabbaji deva”. |
217.
| 222 “Koso ca mayhaṃ vipulo, |
| Koṭṭhāgārañca mayhaṃ paripūraṃ; |
| Pathavī ca mayhaṃ vijitā, |
| Taṃ hitvā pabbajissāmi”. |
218.
| 223 “Mayhampi dhanaṃ pahūtaṃ, |
| Saṅkhātuṃ nopi deva sakkomi; |
| Taṃ te dadāmi sabbampi, |
| Ramassu mā pabbaji deva”. |
219.
| 224 “Jānāmi dhanaṃ pahūtaṃ, |
| Kulavaddhana pūjito tayā casmi; |
| Saggañca patthayāno, |
| Tena ahaṃ pabbajissāmi. |
220.
| 225 Ukkaṇṭhitosmi bāḷhaṃ, |
| Arati maṃ somadatta āvisati; |
| Bahukāpi me antarāyā, |
| Ajjevāhaṃ pabbajissāmi”. |
221.
| 226 “Idañca tuyhaṃ rucitaṃ, |
| Sutasoma ajjeva dāni tvaṃ pabbaja; |
| Ahampi pabbajissāmi, |
| Na ussahe tayā vinā ahaṃ ṭhātuṃ”. |
222.
| 227 “Na hi sakkā pabbajituṃ, |
| Nagare na hi paccati janapade ca; |
| Sutasome pabbajite, |
| Kathaṃ nu dāni karissāma. |
223.
| 228 Upanīyatidaṃ maññe, |
| Parittaṃ udakaṃva caṅkavāramhi; |
| Evaṃ suparittake jīvite, |
| Na ca pamajjituṃ kālo. |
224.
| 229 Upanīyatidaṃ maññe, |
| Parittaṃ udakaṃva caṅkavāramhi; |
| Evaṃ suparittake jīvite, |
| Andhabālā pamajjanti. |
225.
| 230 Te vaḍḍhayanti nirayaṃ, |
| Tiracchānayoniñca pettivisayañca; |
| Taṇhāya bandhanabaddhā, |
| Vaḍḍhenti asurakāyaṃ”. |
226.
| 231 “Ūhaññate rajaggaṃ, |
| Avidūre pubbakamhi ca pāsāde; |
| Maññe no kesā chinnā, |
| Yasassino dhammarājassa”. |
227.
| 232 “Ayamassa pāsādo, |
| Sovaṇṇapupphamālyavītikiṇṇo; |
| Yahimanuvicari rājā, |
| Parikiṇṇo itthāgārehi. |
228.
| 233 Ayamassa pāsādo, |
| Sovaṇṇapupphamālyavītikiṇṇo; |
| Yahimanuvicari rājā, |
| Parikiṇṇo ñātisaṅghena. |
229.
| 234 Idamassa kūṭāgāraṃ, |
| Sovaṇṇapupphamālyavītikiṇṇaṃ; |
| Yahimanuvicari rājā, |
| Parikiṇṇo itthāgārehi. |
230.
| 235 Idamassa kūṭāgāraṃ, |
| Sovaṇṇapupphamālyavītikiṇṇaṃ; |
| Yahimanuvicari rājā, |
| Parikiṇṇo ñātisaṅghena. |
231.
| 236 Ayamassa asokavanikā, |
| Supupphitā sabbakālikā rammā; |
| Yahimanuvicari rājā, |
| Parikiṇṇo itthāgārehi. |
232.
| 237 Ayamassa asokavanikā, |
| Supupphitā sabbakālikā rammā; |
| Yahimanuvicari rājā, |
| Parikiṇṇo ñātisaṅghena. |
233.
| 238 Idamassa uyyānaṃ, |
| Supupphitaṃ sabbakālikaṃ rammaṃ; |
| Yahimanuvicari rājā, |
| Parikiṇṇo itthāgārehi. |
234.
| 239 Idamassa uyyānaṃ, |
| Supupphitaṃ sabbakālikaṃ rammaṃ; |
| Yahimanuvicari rājā, |
| Parikiṇṇo ñātisaṅghena. |
235.
| 240 Idamassa kaṇikāravanaṃ, |
| Supupphitaṃ sabbakālikaṃ rammaṃ; |
| Yahimanuvicari rājā, |
| Parikiṇṇo itthāgārehi. |
236.
| 241 Idamassa kaṇikāravanaṃ, |
| Supupphitaṃ sabbakālikaṃ rammaṃ; |
| Yahimanuvicari rājā, |
| Parikiṇṇo ñātisaṅghena. |
237.
| 242 Idamassa pāṭalivanaṃ, |
| Supupphitaṃ sabbakālikaṃ rammaṃ; |
| Yahimanuvicari rājā, |
| Parikiṇṇo itthāgārehi. |
238.
| 243 Idamassa pāṭalivanaṃ, |
| Supupphitaṃ sabbakālikaṃ rammaṃ; |
| Yahimanuvicari rājā, |
| Parikiṇṇo ñātisaṅghena. |
239.
| 244 Idamassa ambavanaṃ, |
| Supupphitaṃ sabbakālikaṃ rammaṃ; |
| Yahimanuvicari rājā, |
| Parikiṇṇo itthāgārehi. |
240.
| 245 Idamassa ambavanaṃ, |
| Supupphitaṃ sabbakālikaṃ rammaṃ; |
| Yahimanuvicari rājā, |
| Parikiṇṇo ñātisaṅghena. |
241.
| 246 Ayamassa pokkharaṇī, |
| Sañchannā aṇḍajehi vītikiṇṇā; |
| Yahimanuvicari rājā, |
| Parikiṇṇo itthāgārehi. |
242.
| 247 Ayamassa pokkharaṇī, |
| Sañchannā aṇḍajehi vītikiṇṇā; |
| Yahimanuvicari rājā, |
| Parikiṇṇo ñātisaṅghena. |
243.
| 248 Rājā vo kho pabbajito, |
| Sutasomo rajjaṃ imaṃ pahatvāna; |
| Kāsāyavatthavasano, |
| Nāgova ekako carati”. |
244.
| 249 “Māssu pubbe ratikīḷitāni, |
| Hasitāni ca anussarittha; |
| Mā vo kāmā haniṃsu, |
| Rammaṃ hi sudassanaṃ nagaraṃ. |
245.
| 250 Mettacittañca bhāvetha, |
| Appamāṇaṃ divā ca ratto ca; |
| Agacchittha devapuraṃ, |
| Āvāsaṃ puññakamminan”ti. (3219) |
251 Cūḷasutasomajātakaṃ pañcamaṃ.
252 Cattālīsanipātaṃ niṭṭhitaṃ.
253 Tassuddānaṃ
| 254 Suvapaṇḍitajambukakuṇḍalino, |
| Varakaññamalambusajātakañca; |
| Pavaruttamasaṅkhasirīvhayako, |
| Sutasomaarindhamarājavaro. |