-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
9.1.9 Haliddirāgajātaka
Navakanipāta
Gijjhavagga
Haliddirāgajātaka
78.
| 1866 “Sutitikkhaṃ araññamhi, |
| pantamhi sayanāsane; |
| Ye ca gāme titikkhanti, |
| te uḷāratarā tayā”. |
79.
| 1867 “Araññā gāmamāgamma, |
| kiṃsīlaṃ kiṃvataṃ ahaṃ; |
| Purisaṃ tāta seveyyaṃ, |
| taṃ me akkhāhi pucchito”. |
80.
| 1868 “Yo te vissāsaye tāta, |
| vissāsañca khameyya te; |
| Sussūsī ca titikkhī ca, |
| taṃ bhajehi ito gato. |
81.
| 1869 Yassa kāyena vācāya, |
| manasā natthi dukkaṭaṃ; |
| Urasīva patiṭṭhāya, |
| taṃ bhajehi ito gato. |
82.
| 1870 Yo ca dhammena carati, |
| carantopi na maññati; |
| Visuddhakāriṃ sappaññaṃ, |
| taṃ bhajehi ito gato. |
83.
| 1871 Haliddirāgaṃ kapicittaṃ, |
| purisaṃ rāgavirāginaṃ; |
| Tādisaṃ tāta mā sevi, |
| nimmanussampi ce siyā. |
84.
| 1872 Āsīvisaṃva kupitaṃ, |
| mīḷhalittaṃ mahāpathaṃ; |
| Ārakā parivajjehi, |
| yānīva visamaṃ pathaṃ. |
85.
| 1873 Anatthā tāta vaḍḍhanti, |
| bālaṃ accupasevato; |
| Māssu bālena saṃgacchi, |
| amitteneva sabbadā. |
86.
| 1874 Taṃ tāhaṃ tāta yācāmi, |
| karassu vacanaṃ mama; |
| Māssu bālena saṃgacchi, |
| dukkho bālehi saṅgamo”ti. |
1875 Haliddirāgajātakaṃ navamaṃ.