-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
9.1.10 Samuggajātaka
Navakanipāta
Gijjhavagga
Samuggajātaka
87.
| 1876 “Kuto nu āgacchatha bho tayo janā, |
| Svāgatā etha nisīdathāsane; |
| Kaccittha bhonto kusalaṃ anāmayaṃ, |
| Cirassamabbhāgamanaṃ hi vo idha”. |
88.
| 1877 “Ahameva eko idha majja patto, |
| Na cāpi me dutiyo koci vijjati; |
| Kimeva sandhāya te bhāsitaṃ ise, |
| ‘Kuto nu āgacchatha bho tayo janā’”. |
89.
| 1878 “Tuvañca eko bhariyā ca te piyā, |
| Samuggapakkhittanikiṇṇamantare; |
| Sā rakkhitā kucchigatāva te sadā, |
| Vāyussa puttena sahā tahiṃ ratā”. |
90.
| 1879 “Saṃviggarūpo isinā viyākato, |
| So dānavo tattha samuggamuggili; |
| Addakkhi bhariyaṃ suci māladhāriniṃ, |
| Vāyussa puttena sahā tahiṃ rataṃ”. |
91.
| 1880 “Sudiṭṭharūpamuggatapānuvattinā, |
| Hīnā narā ye pamadāvasaṃ gatā; |
| Yathā have pāṇarivettha rakkhitā, |
| Duṭṭhā mayī aññamabhippamodayi. |
92.
| 1881 Divā ca ratto ca mayā upaṭṭhitā, |
| Tapassinā jotirivā vane vasaṃ; |
| Sā dhammamukkamma adhammamācari, |
| Akiriyarūpo pamadāhi santhavo. |
93.
| 1882 Sarīramajjhamhi ṭhitātimaññahaṃ, |
| Mayhaṃ ayanti asatiṃ asaññataṃ; |
| Sā dhammamukkamma adhammamācari, |
| Akiriyarūpo pamadāhi santhavo. |
94.
| 1883 Surakkhitaṃ meti kathaṃ nu vissase, |
| Anekacittāsu na hatthi rakkhaṇā; |
| Etā hi pātālapapātasannibhā, |
| Etthappamatto byasanaṃ nigaccha”ti. |
95.
| 1884 “Tasmā hi te sukhino vītasokā, |
| Ye mātugāmehi caranti nissaṭā; |
| Etaṃ sivaṃ uttamamābhipatthayaṃ, |
| Na mātugāmehi kareyya santhavanti”. |
1885 Samuggajātakaṃ dasamaṃ.