-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
9.1.11 Pūtimaṃsajātaka
Navakanipāta
Gijjhavagga
Pūtimaṃsajātaka
96.
| 1886 “Na kho me ruccati āḷi, |
| pūtimaṃsassa pekkhanā; |
| Etādisā sakhārasmā, |
| ārakā parivajjaye”. |
97.
| 1887 “Ummattikā ayaṃ veṇī, |
| vaṇṇeti patino sakhiṃ; |
| Pajjhāyi paṭigacchantiṃ, |
| āgataṃ meṇḍamātaraṃ”. |
98.
| 1888 “Tvaṃ khosi samma ummatto, |
| dummedho avicakkhaṇo; |
| Yo tvaṃ matālayaṃ katvā, |
| akālena vipekkhasi”. |
99.
| 1889 “Na akāle vipekkheyya, |
| kāle pekkheyya paṇḍito; |
| Pūtimaṃsova pajjhāyi, |
| yo akāle vipekkhati”. |
100.
| 1890 “Piyaṃ kho āḷi me hotu, |
| puṇṇapattaṃ dadāhi me; |
| Pati sañjīvito mayhaṃ, |
| eyyāsi piyapucchikā”. |
101.
| 1891 “Piyaṃ kho āḷi te hotu, |
| puṇṇapattaṃ dadāmi te; |
| Mahatā parivārena, |
| essaṃ kayirāhi bhojanaṃ”. |
102.
| 1892 “Kīdiso tuyhaṃ parivāro, |
| yesaṃ kāhāmi bhojanaṃ; |
| Kiṃnāmakā ca te sabbe, |
| taṃ me akkhāhi pucchitā”. |
103.
| 1893 “Māliyo caturakkho ca, |
| piṅgiyo atha jambuko; |
| Ediso mayhaṃ parivāro, |
| tesaṃ kayirāhi bhojanaṃ”. |
104.
| 1894 “Nikkhantāya agārasmā, |
| bhaṇḍakampi vinassati; |
| Ārogyaṃ āḷino vajjaṃ, |
| idheva vasa māgamā”ti. |
1895 Pūtimaṃsajātakaṃ ekādasamaṃ.