-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
9.1.12 Daddarajātaka
Navakanipāta
Gijjhavagga
Daddarajātaka
105.
| 1896 “Yo te puttake akhādi, |
| dinnabhatto adūsake; |
| Tasmiṃ dāṭhaṃ nipātehi, |
| mā te muccittha jīvato”. |
106.
| 1897 “Ākiṇṇaluddo puriso, |
| dhāticelaṃva makkhito; |
| Padesaṃ taṃ na passāmi, |
| yattha dāṭhaṃ nipātaye. |
107.
| 1898 Akataññussa posassa, |
| niccaṃ vivaradassino; |
| Sabbañce pathaviṃ dajjā, |
| neva naṃ abhirādhaye”. |
108.
| 1899 “Kiṃ nu subāhu taramānarūpo, |
| Paccāgatosi saha māṇavena; |
| Kiṃ kiccamatthaṃ idhamatthi tuyhaṃ, |
| Akkhāhi me pucchito etamatthaṃ”. |
109.
| 1900 “Yo te sakhā daddaro sādhurūpo, |
| Tassa vadhaṃ parisaṅkāmi ajja; |
| Purisassa kammāyatanāni sutvā, |
| Nāhaṃ sukhiṃ daddaraṃ ajja maññe”. |
110.
| 1901 “Kānissa kammāyatanāni assu, |
| Purisassa vuttisamodhānatāya; |
| Kaṃ vā paṭiññaṃ purisassa sutvā, |
| Parisaṅkasi daddaraṃ māṇavena”. |
111.
| 1902 “Ciṇṇā kaliṅgā caritā vaṇijjā, |
| Vettācaro saṅkupathopi ciṇṇo; |
| Naṭehi ciṇṇaṃ saha vākurehi, |
| Daṇḍena yuddhampi samajjamajjhe. |
112.
| 1903 Baddhā kulīkā mitamāḷhakena, |
| Akkhā jitā saṃyamo abbhatīto; |
| Abbāhitaṃ pubbakaṃ aḍḍharattaṃ, |
| Hatthā daḍḍhā piṇḍapaṭiggahena. |
113.
| 1904 Tānissa kammāyatanāni assu, |
| Purisassa vuttisamodhānatāya; |
| Yathā ayaṃ dissati lomapiṇḍo, |
| Gāvo hatā kiṃ pana daddarassā”ti. (1348) |
1905 Daddarajātakaṃ dvādasamaṃ.
1906 Navakanipātaṃ niṭṭhitaṃ.
1907 Tassuddānaṃ
| 1908 Varagijjha samajjana haṃsavaro, |
| Nidhisavhaya hārita pāṭaliko; |
| Ajarāmara dhaṅka titikkha kuto, |
| Atha dvādasa pekkhana daddaribhīti. |