-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
9.1.8 Cakkavākajātaka
Navakanipāta
Gijjhavagga
Cakkavākajātaka
69.
| 1856 “Kāsāyavatthe sakuṇe vadāmi, |
| Duve duve nandamane carante; |
| Kaṃ aṇḍajaṃ aṇḍajā mānusesu, |
| Jātiṃ pasaṃsanti tadiṅgha brūtha”. |
70.
| 1857 “Amhe manussesu manussahiṃsa, |
| Anubbate cakkavāke vadanti; |
| Kalyāṇabhāvamhe dijesu sammatā, |
| Abhirūpā vicarāma aṇṇave”. |
| ( ) |
71.
| 1858 “Kiṃ aṇṇave kāni phalāni bhuñje, |
| Maṃsaṃ kuto khādatha cakkavākā; |
| Kiṃ bhojanaṃ bhuñjatha vo anomā, |
| Balañca vaṇṇo ca anapparūpā”. |
72.
| 1859 “Na aṇṇave santi phalāni dhaṅka, |
| Maṃsaṃ kuto khādituṃ cakkavāke; |
| Sevālabhakkhamha apāṇabhojanā, |
| Na ghāsahetūpi karoma pāpaṃ”. |
73.
| 1860 “Na me idaṃ ruccati cakkavāka, |
| Asmiṃ bhave bhojanasannikāso; |
| Ahosi pubbe tato me aññathā, |
| Icceva me vimati ettha jātā. |
74.
| 1861 Ahampi maṃsāni phalāni bhuñje, |
| Annāni ca loṇiyateliyāni; |
| Rasaṃ manussesu labhāmi bhottuṃ, |
| Sūrova saṅgāmamukhaṃ vijetvā; |
| Na ca me tādiso vaṇṇo, |
| Cakkavāka yathā tava”. |
75.
| 1862 “Asuddhabhakkhosi khaṇānupātī, |
| Kicchena te labbhati annapānaṃ; |
| Na tussasī rukkhaphalehi dhaṅka, |
| Maṃsāni vā yāni susānamajjhe. |
76.
| 1863 Yo sāhasena adhigamma bhoge, |
| Paribhuñjati dhaṅka khaṇānupātī; |
| Tato upakkosati naṃ sabhāvo, |
| Upakkuṭṭho vaṇṇabalaṃ jahāti. |
77.
| 1864 Appampi ce nibbutiṃ bhuñjatī yadi, |
| Asāhasena aparūpaghātī; |
| Balañca vaṇṇo ca tadassa hoti, |
| Na hi sabbo āhāramayena vaṇṇo”ti. |
1865 Cakkavākajātakaṃ aṭṭhamaṃ.