-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
9.1.7 Lomasakassapajātaka
Navakanipāta
Gijjhavagga
Lomasakassapajātaka
60.
| 1846 “Assa indasamo rāja, |
| accantaṃ ajarāmaro; |
| Sace tvaṃ yaññaṃ yājeyya, |
| isiṃ lomasakassapaṃ”. |
61.
| 1847 “Sasamuddapariyāyaṃ, |
| mahiṃ sāgarakuṇḍalaṃ; |
| Na icche saha nindāya, |
| evaṃ seyya vijānahi. |
62.
| 1848 Dhiratthu taṃ yasalābhaṃ, |
| dhanalābhañca brāhmaṇa; |
| Yā vutti vinipātena, |
| adhammacaraṇena vā. |
63.
| 1849 Api ce pattamādāya, |
| anagāro paribbaje; |
| Sāyeva jīvikā seyyo, |
| yā cādhammena esanā. |
64.
| 1850 Api ce pattamādāya, |
| anagāro paribbaje; |
| Aññaṃ ahiṃsayaṃ loke, |
| api rajjena taṃ varaṃ”. |
65.
| 1851 “Balaṃ cando balaṃ suriyo, |
| balaṃ samaṇabrāhmaṇā; |
| Balaṃ velā samuddassa, |
| balātibalamitthiyo. |
66.
| 1852 Yathā uggatapaṃ santaṃ, |
| isiṃ lomasakassapaṃ; |
| Pitu atthā candavatī, |
| vājapeyyaṃ ayājayi”. |
67.
| 1853 “Taṃ lobhapakataṃ kammaṃ, |
| Kaṭukaṃ kāmahetukaṃ; |
| Tassa mūlaṃ gavesissaṃ, |
| Checchaṃ rāgaṃ sabandhanaṃ. |
68.
| 1854 Dhiratthu kāme subahūpi loke, |
| Tapova seyyo kāmaguṇehi rāja; |
| Tapo karissāmi pahāya kāme, |
| Taveva raṭṭhaṃ candavatī ca hotū”ti. |
1855 Lomasakassapajātakaṃ sattamaṃ.