-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
9.1.6 Padakusalamāṇavajātaka
Navakanipāta
Gijjhavagga
Padakusalamāṇavajātaka
49.
| 1834 “Bahussutaṃ cittakathiṃ, |
| gaṅgā vahati pāṭaliṃ; |
| Vuyhamānaka bhaddante, |
| ekaṃ me dehi gāthakaṃ”. |
50.
| 1835 “Yena siñcanti dukkhitaṃ, |
| yena siñcanti āturaṃ; |
| Tassa majjhe marissāmi, |
| jātaṃ saraṇato bhayaṃ”. |
51.
| 1836 “Yattha bījāni rūhanti, |
| sattā yattha patiṭṭhitā; |
| Sā me sīsaṃ nipīḷeti, |
| jātaṃ saraṇato bhayaṃ”. |
52.
| 1837 “Yena bhattāni paccanti, |
| sītaṃ yena vihaññati; |
| So maṃ ḍahati gattāni, |
| jātaṃ saraṇato bhayaṃ”. |
53.
| 1838 “Yena bhuttena yāpenti, |
| puthū brāhmaṇakhattiyā; |
| So maṃ bhutto byāpādeti, |
| jātaṃ saraṇato bhayaṃ”. |
54.
| 1839 “Gimhānaṃ pacchime māse, |
| vātamicchanti paṇḍitā; |
| So maṃ bhañjati gattāni, |
| jātaṃ saraṇato bhayaṃ”. |
55.
| 1840 “Yaṃ nissitā jagatiruhaṃ, |
| svāyaṃ aggiṃ pamuñcati; |
| Disā bhajatha vakkaṅgā, |
| jātaṃ saraṇato bhayaṃ”. |
56.
| 1841 “Yamānayiṃ somanassaṃ, |
| māliniṃ candanussadaṃ; |
| Sā maṃ gharā nicchubhati, |
| jātaṃ saraṇato bhayaṃ”. |
57.
| 1842 “Yena jātena nandissaṃ, |
| yassa ca bhavamicchisaṃ; |
| So maṃ gharā nicchubhati, |
| jātaṃ saraṇato bhayaṃ”. |
58.
| 1843 “Suṇantu me jānapadā, |
| negamā ca samāgatā; |
| Yatodakaṃ tadādittaṃ, |
| yato khemaṃ tato bhayaṃ. |
59.
| 1844 Rājā vilumpate raṭṭhaṃ, |
| brāhmaṇo ca purohito; |
| Attaguttā viharatha, |
| jātaṃ saraṇato bhayan”ti. |
1845 Padakusalamāṇavajātakaṃ chaṭṭhaṃ.