-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
9.1.5 Haritacajātaka
Navakanipāta
Gijjhavagga
Haritacajātaka
40.
| 1824 “Sutaṃ metaṃ mahābrahme, |
| kāme bhuñjati hārito; |
| Kaccetaṃ vacanaṃ tucchaṃ, |
| kacci suddho iriyyasi”. |
41.
| 1825 “Evametaṃ mahārāja, |
| yathā te vacanaṃ sutaṃ; |
| Kummaggaṃ paṭipannosmi, |
| mohaneyyesu mucchito”. |
42.
| 1826 “Adu paññā kimatthiyā, |
| nipuṇā sādhucintinī; |
| Yāya uppatitaṃ rāgaṃ, |
| kiṃ mano na vinodaye”. |
43.
| 1827 “Cattārome mahārāja, |
| loke atibalā bhusā; |
| Rāgo doso mado moho, |
| yattha paññā na gādhati”. |
44.
| 1828 “Arahā sīlasampanno, |
| suddho carati hārito; |
| Medhāvī paṇḍito ceva, |
| iti no sammato bhavaṃ”. |
45.
| 1829 “Medhāvīnampi hiṃsanti, |
| isiṃ dhammaguṇe rataṃ; |
| Vitakkā pāpakā rāja, |
| subhā rāgūpasaṃhitā”. |
46.
| 1830 “Uppannāyaṃ sarīrajo, |
| Rāgo vaṇṇavidūsano tava; |
| Taṃ pajaha bhaddamatthu te, |
| Bahunnāsi medhāvisammato”. |
47.
| 1831 “Te andhakārake kāme, |
| Bahudukkhe mahāvise; |
| Tesaṃ mūlaṃ gavesissaṃ, |
| Checchaṃ rāgaṃ sabandhanaṃ”. |
48.
| 1832 “Idaṃ vatvāna hārito, |
| isi saccaparakkamo; |
| Kāmarāgaṃ virājetvā, |
| brahmalokūpago ahū”ti. |
1833 Haritacajātakaṃ pañcamaṃ.