-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
9.1.4 Cūḷasuvajātaka
Navakanipāta
Gijjhavagga
Cūḷasuvajātaka
30.
| 1813 “Santi rukkhā haripattā, |
| dumā nekaphalā bahū; |
| Kasmā nu sukkhe koḷāpe, |
| suvassa nirato mano”. |
31.
| 1814 “Phalassa upabhuñjimhā, |
| nekavassagaṇe bahū; |
| Aphalampi viditvāna, |
| sāva metti yathā pure”. |
32.
| 1815 “Sukkhañca rukkhaṃ koḷāpaṃ, |
| opattamaphalaṃ dumaṃ; |
| Ohāya sakuṇā yanti, |
| kiṃ dosaṃ passase dija”. |
33.
| 1816 “Ye phalatthā sambhajanti, |
| aphaloti jahanti naṃ; |
| Attatthapaññā dummedhā, |
| te honti pakkhapātino”. |
34.
| 1817 “Sādhu sakkhi kataṃ hoti, |
| metti saṃsati santhavo; |
| Sacetaṃ dhammaṃ rocesi, |
| pāsaṃsosi vijānataṃ. |
35.
| 1818 So te suva varaṃ dammi, |
| pattayāna vihaṅgama; |
| Varaṃ varassu vakkaṅga, |
| yaṃ kiñci manasicchasi”. |
36.
| 1819 “Api nāma naṃ passeyyaṃ, |
| sapattaṃ saphalaṃ dumaṃ; |
| Daliddova nidhiṃ laddhā, |
| nandeyyāhaṃ punappunaṃ”. |
37.
| 1820 “Tato amatamādāya, |
| abhisiñci mahīruhaṃ; |
| Tassa sākhā virūhiṃsu, |
| sītacchāyā manoramā”. |
38.
| 1821 “Evaṃ sakka sukhī hohi, |
| saha sabbehi ñātibhi; |
| Yathāhamajja sukhito, |
| disvāna saphalaṃ dumaṃ. |
39.
| 1822 Suvassa ca varaṃ datvā, |
| katvāna saphalaṃ dumaṃ; |
| Pakkāmi saha bhariyāya, |
| devānaṃ nandanaṃ vanan”ti. |
1823 Cūḷasuvajātakaṃ catutthaṃ.