-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
9.1.3 Mahāsuvajātaka
Navakanipāta
Gijjhavagga
Mahāsuvajātaka
20.
| 1802 “Dumo yadā hoti phalūpapanno, |
| Bhuñjanti naṃ vihaṅgamā sampatantā; |
| Khīṇanti ñatvāna dumaṃ phalaccaye, |
| Disodisaṃ yanti tato vihaṅgamā. |
21.
| 1803 Cara cārikaṃ lohitatuṇḍa māmari, |
| Kiṃ tvaṃ suva sukkhadumamhi jhāyasi; |
| Tadiṅgha maṃ brūhi vasantasannibha, |
| Kasmā suva sukkhadumaṃ na riñcasi”. |
22.
| 1804 “Ye ve sakhīnaṃ sakhāro bhavanti, |
| Pāṇaccaye dukkhasukhesu haṃsa; |
| Khīṇaṃ akhīṇampi na taṃ jahanti, |
| Santo sataṃ dhammamanussarantā. |
23.
| 1805 Sohaṃ sataṃ aññatarosmi haṃsa, |
| Ñātī ca me hoti sakhā ca rukkho; |
| Taṃ nussahe jīvikattho pahātuṃ, |
| Khīṇanti ñatvāna na hesa dhammo”. |
24.
| 1806 “Sādhu sakkhi kataṃ hoti, |
| metti saṃsati santhavo; |
| Sacetaṃ dhammaṃ rocesi, |
| pāsaṃsosi vijānataṃ. |
25.
| 1807 So te suva varaṃ dammi, |
| pattayāna vihaṅgama; |
| Varaṃ varassu vakkaṅga, |
| yaṃ kiñci manasicchasi”. |
26.
| 1808 “Varañca me haṃsa bhavaṃ dadeyya, |
| Ayañca rukkho punarāyuṃ labhetha; |
| So sākhavā phalimā saṃvirūḷho, |
| Madhutthiko tiṭṭhatu sobhamāno”. |
27.
| 1809 “Taṃ passa samma phalimaṃ uḷāraṃ, |
| Sahāva te hotu udumbarena; |
| So sākhavā phalimā saṃvirūḷho, |
| Madhutthiko tiṭṭhatu sobhamāno”. |
28.
| 1810 “Evaṃ sakka sukhī hohi, |
| saha sabbehi ñātibhi; |
| Yathāhamajja sukhito, |
| disvāna saphalaṃ dumaṃ”. |
29.
| 1811 “Suvassa ca varaṃ datvā, |
| katvāna saphalaṃ dumaṃ; |
| Pakkāmi saha bhariyāya, |
| devānaṃ nandanaṃ vanan”ti. |
1812 Mahāsuvajātakaṃ tatiyaṃ.