-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
8.1.7 Indriyajātaka
Aṭṭhakanipāta
Kaccānivagga
Indriyajātaka
60.
| 1738 “Yo indriyānaṃ kāmena, |
| vasaṃ nārada gacchati; |
| So pariccajjubho loke, |
| jīvantova visussati. |
61.
| 1739 Sukhassānantaraṃ dukkhaṃ, |
| dukkhassānantaraṃ sukhaṃ; |
| Sosi patto sukhā dukkhaṃ, |
| pāṭikaṅkha varaṃ sukhaṃ. |
62.
| 1740 Kicchakāle kicchasaho, |
| yo kicchaṃ nātivattati; |
| Sa kicchantaṃ sukhaṃ dhīro, |
| yogaṃ samadhigacchati. |
63.
| 1741 Na heva kāmāna kāmā, |
| nānatthā nātthakāraṇā; |
| Na katañca niraṅkatvā, |
| dhammā cavitumarahasi”. |
64.
| 1742 “Dakkhaṃ gahapatī sādhu, |
| saṃvibhajjañca bhojanaṃ; |
| Ahāso atthalābhesu, |
| atthabyāpatti abyatho”. |
65.
| 1743 “Ettāvatetaṃ paṇḍiccaṃ, |
| api so devilo bravi; |
| Na yito kiñci pāpiyo, |
| yo indriyānaṃ vasaṃ vaje”. |
66.
| 1744 “Amittānaṃva hatthatthaṃ, |
| sivi pappoti māmiva; |
| Kammaṃ vijjañca dakkheyyaṃ, |
| vivāhaṃ sīlamaddavaṃ; |
| Ete ca yase hāpetvā, |
| nibbatto sehi kammehi. |
67.
| 1745 Sohaṃ sahassajīnova, |
| abandhu aparāyaṇo; |
| Ariyadhammā apakkanto, |
| yathā peto tathevahaṃ. |
68.
| 1746 Sukhakāme dukkhāpetvā, |
| āpannosmi padaṃ imaṃ; |
| So sukhaṃ nādhigacchāmi, |
| ṭhito bhāṇumatāmivā”ti. |
1747 Indriyajātakaṃ sattamaṃ.