-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
8.1.8 Ādittajātaka
Aṭṭhakanipāta
Kaccānivagga
Ādittajātaka
69.
| 1748 “Ādittasmiṃ agārasmiṃ, |
| yaṃ nīharati bhājanaṃ; |
| Taṃ tassa hoti atthāya, |
| no ca yaṃ tattha ḍayhati. |
70.
| 1749 Evamādīpito loko, |
| jarāya maraṇena ca; |
| Nīharetheva dānena, |
| dinnaṃ hoti sunīhataṃ”. |
71.
| 1750 “Yo dhammaladdhassa dadāti dānaṃ, |
| Uṭṭhānaviriyādhigatassa jantu; |
| Atikkamma so vetaraṇiṃ yamassa, |
| Dibbāni ṭhānāni upeti macco. |
72.
| 1751 Dānañca yuddhañca samānamāhu, |
| Appāpi santā bahuke jinanti; |
| Appampi ce saddahāno dadāti, |
| Teneva so hoti sukhī parattha. |
73.
| 1752 Viceyya dānaṃ sugatappasatthaṃ, |
| Ye dakkhiṇeyyā idha jīvaloke; |
| Etesu dinnāni mahapphalāni, |
| Bījāni vuttāni yathā sukhette. |
74.
| 1753 Yo pāṇabhūtāni aheṭhayaṃ caraṃ, |
| Parūpavādā na karoti pāpaṃ; |
| Bhīruṃ pasaṃsanti na tattha sūraṃ, |
| Bhayā hi santo na karonti pāpaṃ. |
75.
| 1754 Hīnena brahmacariyena, |
| khattiye upapajjati; |
| Majjhimena ca devattaṃ, |
| uttamena visujjhati. |
76.
| 1755 Addhā hi dānaṃ bahudhā pasatthaṃ, |
| Dānā ca kho dhammapadaṃva seyyo; |
| Pubbeva hi pubbatareva santo, |
| Nibbānamevajjhagamuṃ sapaññā”ti. |
1756 Ādittajātakaṃ aṭṭhamaṃ.