-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
8.1.6 Cetiyajātaka
Aṭṭhakanipāta
Kaccānivagga
Cetiyajātaka
45.
| 1722 “Dhammo have hato hanti, |
| Nāhato hanti kiñcanaṃ; |
| Tasmā hi dhammaṃ na hane, |
| Mā tvaṃ dhammo hato hani. (1) |
46.
| 1723 Alikaṃ bhāsamānassa, |
| apakkamanti devatā; |
| Pūtikañca mukhaṃ vāti, |
| sakaṭṭhānā ca dhaṃsati; |
| Yo jānaṃ pucchito pañhaṃ, |
| aññathā naṃ viyākare. |
47.
| 1724 Sace hi saccaṃ bhaṇasi, |
| hohi rāja yathā pure; |
| Musā ce bhāsase rāja, |
| bhūmiyaṃ tiṭṭha cetiya. (2) |
48.
| 1725 Akāle vassatī tassa, |
| kāle tassa na vassati; |
| Yo jānaṃ pucchito pañhaṃ, |
| aññathā naṃ viyākare. |
49.
| 1726 Sace hi saccaṃ bhaṇasi, |
| hohi rāja yathā pure; |
| Musā ce bhāsase rāja, |
| bhūmiṃ pavisa cetiya. (3) |
50.
| 1727 Jivhā tassa dvidhā hoti, |
| uragasseva disampati; |
| Yo jānaṃ pucchito pañhaṃ, |
| aññathā naṃ viyākare. |
51.
| 1728 Sace hi saccaṃ bhaṇasi, |
| hohi rāja yathā pure; |
| Musā ce bhāsase rāja, |
| bhiyyo pavisa cetiya. (4) |
52.
| 1729 Jivhā tassa na bhavati, |
| macchasseva disampati; |
| Yo jānaṃ pucchito pañhaṃ, |
| aññathā naṃ viyākare. |
53.
| 1730 Sace hi saccaṃ bhaṇasi, |
| hohi rāja yathā pure; |
| Musā ce bhāsase rāja, |
| bhiyyo pavisa cetiya. (5) |
54.
| 1731 Thiyova tassa jāyanti, |
| na pumā jāyare kule; |
| Yo jānaṃ pucchito pañhaṃ, |
| aññathā naṃ viyākare. |
55.
| 1732 Sace hi saccaṃ bhaṇasi, |
| hohi rāja yathā pure; |
| Musā ce bhāsase rāja, |
| bhiyyo pavisa cetiya. (6) |
56.
| 1733 Puttā tassa na bhavanti, |
| pakkamanti disodisaṃ; |
| Yo jānaṃ pucchito pañhaṃ, |
| aññathā naṃ viyākare. |
57.
| 1734 Sace hi saccaṃ bhaṇasi, |
| hohi rāja yathā pure; |
| Musā ce bhāsase rāja, |
| bhiyyo pavisa cetiya”. (7) |
58.
| 1735 “Sa rājā isinā satto, |
| antalikkhacaro pure; |
| Pāvekkhi pathaviṃ cecco, |
| hīnatto patva pariyāyaṃ. |
59.
| 1736 Tasmā hi chandāgamanaṃ, |
| Nappasaṃsanti paṇḍitā; |
| Aduṭṭhacitto bhāseyya, |
| Giraṃ saccūpasaṃhitanti”. (8) |
1737 Cetiyajātakaṃ chaṭṭhaṃ.