-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
8.1.5 Gaṅgamālajātaka
Aṭṭhakanipāta
Kaccānivagga
Gaṅgamālajātaka
36.
| 1712 “Aṅgārajātā pathavī, |
| kukkuḷānugatā mahī; |
| Atha gāyasi vattāni, |
| na taṃ tapati ātapo. |
37.
| 1713 Uddhaṃ tapati ādicco, |
| adho tapati vālukā; |
| Atha gāyasi vattāni, |
| na taṃ tapati ātapo”. |
38.
| 1714 “Na maṃ tapati ātapo, |
| ātapā tapayanti maṃ; |
| Atthā hi vividhā rāja, |
| te tapanti na ātapo”. |
39.
| 1715 “Addasaṃ kāma te mūlaṃ, |
| saṅkappā kāma jāyasi; |
| Na taṃ saṅkappayissāmi, |
| evaṃ kāma na hehisi”. |
40.
| 1716 “Appāpi kāmā na alaṃ, |
| bahūhipi na tappati; |
| Ahahā bālalapanā, |
| parivajjetha jaggato”. |
41.
| 1717 “Appassa kammassa phalaṃ mamedaṃ, |
| Udayo ajjhāgamā mahattapattaṃ; |
| Suladdhalābho vata māṇavassa, |
| Yo pabbajī kāmarāgaṃ pahāya”. |
42.
| 1718 “Tapasā pajahanti pāpakammaṃ, |
| Tapasā nhāpitakumbhakārabhāvaṃ; |
| Tapasā abhibhuyya gaṅgamāla, |
| Nāmenālapasajja brahmadattaṃ”. |
43.
| 1719 “Sandiṭṭhikameva ‘amma’ passatha, |
| Khantīsoraccassa ayaṃ vipāko; |
| Yo sabbajanassa vanditohu, |
| Taṃ vandāma sarājikā samaccā”. |
44.
| 1720 “Mā kiñci avacuttha gaṅgamālaṃ, |
| Muninaṃ monapathesu sikkhamānaṃ; |
| Eso hi atari aṇṇavaṃ, |
| Yaṃ taritvā caranti vītasokā”ti. |
1721 Gaṅgamālajātakaṃ pañcamaṃ.