-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
8.1.4 Sumaṅgalajātaka
Aṭṭhakanipāta
Kaccānivagga
Sumaṅgalajātaka
27.
| 1702 “Bhusamhi kuddhoti avekkhiyāna, |
| Na tāva daṇḍaṃ paṇayeyya issaro; |
| Aṭṭhānaso appatirūpamattano, |
| Parassa dukkhāni bhusaṃ udīraye. |
28.
| 1703 Yato ca jāneyya pasādamattano, |
| Atthaṃ niyuñjeyya parassa dukkaṭaṃ; |
| Tadāyamatthoti sayaṃ avekkhiya, |
| Athassa daṇḍaṃ sadisaṃ nivesaye. |
29.
| 1704 Na cāpi jhāpeti paraṃ na attanaṃ, |
| Amucchito yo nayate nayānayaṃ; |
| Yo daṇḍadhāro bhavatīdha issaro, |
| Sa vaṇṇagutto siriyā na dhaṃsati. |
30.
| 1705 Ye khattiyā se anisammakārino, |
| Paṇenti daṇḍaṃ sahasā pamucchitā; |
| Avaṇṇasaṃyutā jahanti jīvitaṃ, |
| Ito vimuttāpi ca yanti duggatiṃ. |
31.
| 1706 Dhamme ca ye ariyappavedite ratā, |
| Anuttarā te vacasā manasā kammunā ca; |
| Te santisoraccasamādhisaṇṭhitā, |
| Vajanti lokaṃ dubhayaṃ tathāvidhā. |
32.
| 1707 Rājāhamasmi narapamadānamissaro, |
| Sacepi kujjhāmi ṭhapemi attanaṃ; |
| Nisedhayanto janataṃ tathāvidhaṃ, |
| Paṇemi daṇḍaṃ anukampa yoniso”. |
33.
| 1708 “Sirī ca lakkhī ca taveva khattiya, |
| Janādhipa mā vijahi kudācanaṃ; |
| Akkodhano niccapasannacitto, |
| Anīgho tuvaṃ vassasatāni pālaya. |
34.
| 1709 Guṇehi etehi upeta khattiya, |
| Ṭhitamariyavattī suvaco akodhano; |
| Sukhī anuppīḷa pasāsamediniṃ, |
| Ito vimuttopi ca yāhi suggatiṃ. |
35.
| 1710 Evaṃ sunītena subhāsitena, |
| Dhammena ñāyena upāyaso nayaṃ; |
| Nibbāpaye saṅkhubhitaṃ mahājanaṃ, |
| Mahāva megho salilena medinin”ti. |
1711 Sumaṅgalajātakaṃ catutthaṃ.