-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
8.1.3 Sulasājātaka
Aṭṭhakanipāta
Kaccānivagga
Sulasājātaka
18.
| 1692 “Idaṃ suvaṇṇakāyūraṃ, |
| muttā veḷuriyā bahū; |
| Sabbaṃ harassu bhaddante, |
| mañca dāsīti sāvaya”. |
19.
| 1693 “Oropayassu kalyāṇi, |
| mā bāḷhaṃ paridevasi; |
| Na cāhaṃ abhijānāmi, |
| ahantvā dhanamābhataṃ”. |
20.
| 1694 “Yato sarāmi attānaṃ, |
| yato pattāsmi viññutaṃ; |
| Na cāhaṃ abhijānāmi, |
| aññaṃ piyataraṃ tayā. |
21.
| 1695 Ehi taṃ upagūhissaṃ, |
| karissañca padakkhiṇaṃ; |
| Na hi dāni puna atthi, |
| mama tuyhañca saṅgamo”. |
22.
| 1696 “Na hi sabbesu ṭhānesu, |
| puriso hoti paṇḍito; |
| Itthīpi paṇḍitā hoti, |
| tattha tattha vicakkhaṇā. |
23.
| 1697 Na hi sabbesu ṭhānesu, |
| puriso hoti paṇḍito; |
| Itthīpi paṇḍitā hoti, |
| lahuṃ atthaṃ vicintikā. |
24.
| 1698 Lahuñca vata khippañca, |
| nikaṭṭhe samacetayi; |
| Migaṃ puṇṇāyateneva, |
| sulasā sattukaṃ vadhi. |
25.
| 1699 Yodha uppatitaṃ atthaṃ, |
| na khippamanubujjhati; |
| So haññati mandamati, |
| corova girigabbhare. |
26.
| 1700 Yo ca uppatitaṃ atthaṃ, |
| khippameva nibodhati; |
| Muccate sattusambādhā, |
| sulasā sattukāmivā”ti. |
1701 Sulasājātakaṃ tatiyaṃ.