-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
8.1.2 Aṭṭhasaddajātaka
Aṭṭhakanipāta
Kaccānivagga
Aṭṭhasaddajātaka
10.
| 1683 “Idaṃ pure ninnamāhu, |
| bahumacchaṃ mahodakaṃ; |
| Āvāso bakarājassa, |
| pettikaṃ bhavanaṃ mama; |
| Tyajja bhekena yāpema, |
| okaṃ na vijahāmase”. |
11.
| 1684 “Ko dutiyaṃ asīlissa, |
| bandharassakkhi bhecchati; |
| Ko me putte kulāvakaṃ, |
| mañca sotthiṃ karissati”. |
12.
| 1685 “Sabbā parikkhayā pheggu, |
| yāva tassā gatī ahu; |
| Khīṇabhakkho mahārāja, |
| sāre na ramatī ghuṇo”. |
13.
| 1686 “Sā nūnāhaṃ ito gantvā, |
| rañño muttā nivesanā; |
| Attānaṃ ramayissāmi, |
| dumasākhaniketinī”. |
14.
| 1687 “So nūnāhaṃ ito gantvā, |
| rañño mutto nivesanā; |
| Aggodakāni pissāmi, |
| yūthassa purato vajaṃ”. |
15.
| 1688 “Taṃ maṃ kāmehi sammattaṃ, |
| rattaṃ kāmesu mucchitaṃ; |
| Ānayī bharato luddo, |
| bāhiko bhaddamatthu te”. |
16.
| 1689 “Andhakāratimisāyaṃ, |
| tuṅge uparipabbate; |
| Sā maṃ saṇhena mudunā, |
| mā pādaṃ khali yasmani”. |
17.
| 1690 “Asaṃsayaṃ jātikhayantadassī, |
| Na gabbhaseyyaṃ punarāvajissaṃ; |
| Ayamantimā pacchimā gabbhaseyyā, |
| Khīṇo me saṃsāro punabbhavāyā”ti. |
1691 Aṭṭhasaddajātakaṃ dutiyaṃ.