-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
8.1.1 Kaccānijātaka
Aṭṭhakanipāta
Kaccānivagga
Kaccānijātaka
1.
| 1673 “Odātavatthā suci allakesā, |
| Kaccāni kiṃ kumbhimadhissayitvā; |
| Piṭṭhā tilā dhovasi taṇḍulāni, |
| Tilodano hehiti kissahetu”. |
2.
| 1674 “Na kho ayaṃ brāhmaṇa bhojanatthā, |
| Tilodano hehiti sādhupakko; |
| Dhammo mato tassa pahuttamajja, |
| Ahaṃ karissāmi susānamajjhe”. |
3.
| 1675 “Anuvicca kaccāni karohi kiccaṃ, |
| Dhammo mato ko nu taveva saṃsi; |
| Sahassanetto atulānubhāvo, |
| Na miyyatī dhammavaro kadāci”. |
4.
| 1676 “Daḷhappamāṇaṃ mama ettha brahme, |
| Dhammo mato natthi mamettha kaṅkhā; |
| Yeyeva dāni pāpā bhavanti, |
| Te teva dāni sukhitā bhavanti. |
5.
| 1677 Suṇisā hi mayhaṃ vañjhā ahosi, |
| Sā maṃ vadhitvāna vijāyi puttaṃ; |
| Sā dāni sabbassa kulassa issarā, |
| Ahaṃ panamhi apaviddhā ekikā”. |
6.
| 1678 “Jīvāmi vohaṃ na matohamasmi, |
| Taveva atthāya idhāgatosmi; |
| Yā taṃ vadhitvāna vijāyi puttaṃ, |
| Sahāva puttena karomi bhasmaṃ”. |
7.
| 1679 “Evañca te ruccati devarāja, |
| Mameva atthāya idhāgatosi; |
| Ahañca putto suṇisā ca nattā, |
| Sammodamānā gharamāvasema”. |
8.
| 1680 “Evañca te ruccati kātiyāni, |
| Hatāpi santā na jahāsi dhammaṃ; |
| Tuvañca putto suṇisā ca nattā, |
| Sammodamānā gharamāvasetha. |
9.
| 1681 Sā kātiyānī suṇisāya saddhiṃ, |
| Sammodamānā gharamāvasittha; |
| Putto ca nattā ca upaṭṭhahiṃsu, |
| Devānamindena adhiggahītā”ti. |
1682 Kaccānijātakaṃ paṭhamaṃ.