-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
7.2.9 Jāgarajātaka
Sattakanipāta
Gandhāravagga
Jāgarajātaka
135.
| 1639 “Kodha jāgarataṃ sutto, |
| kodha suttesu jāgaro; |
| Ko mametaṃ vijānāti, |
| ko taṃ paṭibhaṇāti me”. |
136.
| 1640 “Ahaṃ jāgarataṃ sutto, |
| ahaṃ suttesu jāgaro; |
| Ahametaṃ vijānāmi, |
| ahaṃ paṭibhaṇāmi te”. |
137.
| 1641 “Kathaṃ jāgarataṃ sutto, |
| kathaṃ suttesu jāgaro; |
| Kathaṃ etaṃ vijānāsi, |
| kathaṃ paṭibhaṇāsi me”. |
138.
| 1642 “Ye dhammaṃ nappajānanti, |
| saṃyamoti damoti ca; |
| Tesu suppamānesu, |
| ahaṃ jaggāmi devate. |
139.
| 1643 Yesaṃ rāgo ca doso ca, |
| avijjā ca virājitā; |
| Tesu jāgaramānesu, |
| ahaṃ suttosmi devate. |
140.
| 1644 Evaṃ jāgarataṃ sutto, |
| evaṃ suttesu jāgaro; |
| Evametaṃ vijānāmi, |
| evaṃ paṭibhaṇāmi te”. |
141.
| 1645 “Sādhu jāgarataṃ sutto, |
| sādhu suttesu jāgaro; |
| Sādhumetaṃ vijānāsi, |
| sādhu paṭibhaṇāsi me”ti. |
1646 Jāgarajātakaṃ navamaṃ.