-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
7.2.8 Dhūmakārijātaka
Sattakanipāta
Gandhāravagga
Dhūmakārijātaka
128.
| 1631 “Rājā apucchi vidhuraṃ, |
| dhammakāmo yudhiṭṭhilo; |
| Api brāhmaṇa jānāsi, |
| ko eko bahu socati”. |
129.
| 1632 “Brāhmaṇo ajayūthena, |
| pahūtedho vane vasaṃ; |
| Dhūmaṃ akāsi vāseṭṭho, |
| rattindivamatandito. |
130.
| 1633 Tassa taṃ dhūmagandhena, |
| sarabhā makasaḍḍitā; |
| Vassāvāsaṃ upāgacchuṃ, |
| dhūmakārissa santike. |
131.
| 1634 Sarabhesu manaṃ katvā, |
| ajā so nāvabujjhatha; |
| Āgacchantī vajantī vā, |
| tassa tā vinasuṃ ajā. |
132.
| 1635 Sarabhā sarade kāle, |
| pahīnamakase vane; |
| Pāvisuṃ giriduggāni, |
| nadīnaṃ pabhavāni ca. |
133.
| 1636 Sarabhe ca gate disvā, |
| ajā ca vibhavaṃ gatā; |
| Kiso ca vivaṇṇo cāsi, |
| paṇḍurogī ca brāhmaṇo. |
134.
| 1637 Evaṃ yo saṃ niraṃkatvā, |
| āgantuṃ kurute piyaṃ; |
| So eko bahu socati, |
| dhūmakārīva brāhmaṇo”ti. |
1638 Dhūmakārijātakaṃ aṭṭhamaṃ.