-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
7.2.7 Koṭasimbalijātaka
Sattakanipāta
Gandhāravagga
Koṭasimbalijātaka
121.
| 1623 “Ahaṃ dasasataṃbyāmaṃ, |
| uragamādāya āgato; |
| Tañca mañca mahākāyaṃ, |
| dhārayaṃ nappavedhasi. |
122.
| 1624 Athimaṃ khuddakaṃ pakkhiṃ, |
| Appamaṃsataraṃ mayā; |
| Dhārayaṃ byathasi bhītā, |
| Kamatthaṃ koṭasimbali”. |
123.
| 1625 “Maṃsabhakkho tuvaṃ rāja, |
| phalabhakkho ayaṃ dijo; |
| Ayaṃ nigrodhabījāni, |
| pilakkhudumbarāni ca; |
| Assatthāni ca bhakkhitvā, |
| khandhe me ohadissati. |
124.
| 1626 Te rukkhā saṃvirūhanti, |
| mama passe nivātajā; |
| Te maṃ pariyonandhissanti, |
| arukkhaṃ maṃ karissare. |
125.
| 1627 Santi aññepi rukkhā se, |
| mūlino khandhino dumā; |
| Iminā sakuṇajātena, |
| bījamāharitā hatā. |
126.
| 1628 Ajjhārūhābhivaḍḍhanti, |
| brahantampi vanappatiṃ; |
| Tasmā rāja pavedhāmi, |
| sampassaṃnāgataṃ bhayaṃ”. |
127.
| 1629 “Saṅkeyya saṅkitabbāni, |
| rakkheyyānāgataṃ bhayaṃ; |
| Anāgatabhayā dhīro, |
| ubho loke avekkhatī”ti. |
1630 Koṭasimbalijātakaṃ sattamaṃ.