-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
7.2.6 Susīmajātaka
Sattakanipāta
Gandhāravagga
Susīmajātaka
114.
| 1615 “Kāḷāni kesāni pure ahesuṃ, |
| Jātāni sīsamhi yathāpadese; |
| Tānajja setāni susīma disvā, |
| Dhammaṃ cara brahmacariyassa kālo”. |
115.
| 1616 “Mameva deva palitaṃ na tuyhaṃ, |
| Mameva sīsaṃ mama uttamaṅgaṃ; |
| ‘Atthaṃ karissan’ti musā abhāṇiṃ, |
| Ekāparādhaṃ khama rājaseṭṭha. |
116.
| 1617 Daharo tuvaṃ dassaniyosi rāja, |
| Paṭhamuggato hosi yathā kaḷīro; |
| Rajjañca kārehi mamañca passa, |
| Mā kālikaṃ anudhāvī janinda”. |
117.
| 1618 “Passāmi vohaṃ dahariṃ kumāriṃ, |
| Sāmaṭṭhapassaṃ sutanuṃ sumajjhaṃ; |
| Kāḷappavāḷāva pavellamānā, |
| Palobhayantīva naresu gacchati. |
118.
| 1619 Tamena passāmiparena nāriṃ, |
| Āsītikaṃ nāvutikaṃ va jaccā; |
| Daṇḍaṃ gahetvāna pavedhamānaṃ, |
| Gopānasībhoggasamaṃ carantiṃ. |
119.
| 1620 Sohaṃ tamevānuvicintayanto, |
| Eko sayāmi sayanassa majjhe; |
| ‘Ahampi evaṃ’ iti pekkhamāno, |
| Na gahe rame brahmacariyassa kālo. |
120.
| 1621 Rajjuvālambanī cesā, |
| Yā gehe vasato rati; |
| Evampi chetvāna vajanti dhīrā, |
| Anapekkhino kāmasukhaṃ pahāyā”ti. |
1622 Susīmajātakaṃ chaṭṭhaṃ.