-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
7.2.10 Kummāsapiṇḍijātaka
Sattakanipāta
Gandhāravagga
Kummāsapiṇḍijātaka
142.
| 1647 “Na kiratthi anomadassisu, |
| Pāricariyā buddhesu appikā; |
| Sukkhāya aloṇikāya ca, |
| Passaphalaṃ kummāsapiṇḍiyā. |
143.
| 1648 Hatthigavassā cime bahū, |
| Dhanadhaññaṃ pathavī ca kevalā; |
| Nāriyo cimā accharūpamā, |
| Passa phalaṃ kummāsapiṇḍiyā”. |
144.
| 1649 “Abhikkhaṇaṃ rājakuñjara, |
| Gāthā bhāsasi kosalādhipa; |
| Pucchāmi taṃ raṭṭhavaḍḍhana, |
| Bāḷhaṃ pītimano pabhāsasi”. |
145.
| 1650 “Imasmiññeva nagare, |
| kule aññatare ahuṃ; |
| Parakammakaro āsiṃ, |
| bhatako sīlasaṃvuto. |
146.
| 1651 Kammāya nikkhamantohaṃ, |
| caturo samaṇeddasaṃ; |
| Ācārasīlasampanne, |
| sītibhūte anāsave. |
147.
| 1652 Tesu cittaṃ pasādetvā, |
| nisīdetvā paṇṇasanthate; |
| Adaṃ buddhāna kummāsaṃ, |
| pasanno sehi pāṇibhi. |
148.
| 1653 Tassa kammassa kusalassa, |
| idaṃ me edisaṃ phalaṃ; |
| Anubhomi idaṃ rajjaṃ, |
| phītaṃ dharaṇimuttamaṃ”. |
149.
| 1654 “Dadaṃ bhuñja mā ca pamādo, |
| Cakkaṃ vattaya kosalādhipa; |
| Mā rāja adhammiko ahu, |
| Dhammaṃ pālaya kosalādhipa”. |
150.
| 1655 “Sohaṃ tadeva punappunaṃ, |
| Vaṭumaṃ ācarissāmi sobhane; |
| Ariyācaritaṃ sukosale, |
| Arahanto me manāpāva passituṃ. |
151.
| 1656 Devī viya accharūpamā, |
| Majjhe nārigaṇassa sobhasi; |
| Kiṃ kammamakāsi bhaddakaṃ, |
| Kenāsi vaṇṇavatī sukosale”. |
152.
| 1657 “Ambaṭṭhakulassa khattiya, |
| Dāsyāhaṃ parapesiyā ahuṃ; |
| Saññatā ca dhammajīvinī, |
| Sīlavatī ca apāpadassanā. |
153.
| 1658 Uddhaṭabhattaṃ ahaṃ tadā, |
| Caramānassa adāsi bhikkhuno; |
| Vittā sumanā sayaṃ ahaṃ, |
| Tassa kammassa phalaṃ mamedisan”ti. |
1659 Kummāsapiṇḍijātakaṃ dasamaṃ.