-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
7.2.11 Parantapajātaka
Sattakanipāta
Gandhāravagga
Parantapajātaka
154.
| 1660 “Āgamissati me pāpaṃ, |
| āgamissati me bhayaṃ; |
| Tadā hi calitā sākhā, |
| manussena migena vā”. |
155.
| 1661 “Bhīruyā nūna me kāmo, |
| avidūre vasantiyā; |
| Karissati kisaṃ paṇḍuṃ, |
| sāva sākhā parantapaṃ. |
156.
| 1662 Socayissati maṃ kantā, |
| gāme vasamaninditā; |
| Karissati kisaṃ paṇḍuṃ, |
| sāva sākhā parantapaṃ. |
157.
| 1663 Tayā maṃ asitāpaṅgi, |
| sitāni bhaṇitāni ca; |
| Kisaṃ paṇḍuṃ karissanti, |
| sāva sākhā parantapaṃ”. |
158.
| 1664 “Agamā nūna so saddo, |
| asaṃsi nūna so tava; |
| Akkhātaṃ nūna taṃ tena, |
| yo taṃ sākhamakampayi. |
159.
| 1665 Idaṃ kho taṃ samāgamma, |
| mama bālassa cintitaṃ; |
| Tadā hi calitā sākhā, |
| manussena migena vā”. |
160.
| 1666 “Tatheva tvaṃ avedesi, |
| Avañci pitaraṃ mama; |
| Hantvā sākhāhi chādento, |
| Āgamissati me bhayan”ti. (1140) |
1667
Parantapajātakaṃ ekādasamaṃ.
Gandhāravaggo dutiyo.
1668 Tassuddānaṃ
| 1669 Varagāma mahākapi bhaggava ca, |
| Daḷhadhamma sakuñjara kesavaro; |
| Urago vidhuro puna jāgarataṃ, |
| Atha kosalādhipa parantapa cāti. |
1670 Atha vagguddānaṃ
| 1671 Atha sattanipātamhi, |
| vaggaṃ me bhaṇato suṇa; |
| Kukku ca puna gandhāro, |
| dveva vuttā mahesināti. |
1672 Sattakanipātaṃ niṭṭhitaṃ.