-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
7.2.3 Kumbhakārajātaka
Sattakanipāta
Gandhāravagga
Kumbhakārajātaka
90.
| 1588 “Ambāhamaddaṃ vanamantarasmiṃ, |
| Nīlobhāsaṃ phalitaṃ saṃvirūḷhaṃ; |
| Tamaddasaṃ phalahetu vibhaggaṃ, |
| Taṃ disvā bhikkhācariyaṃ carāmi. |
91.
| 1589 Selaṃ sumaṭṭhaṃ naravīraniṭṭhitaṃ, |
| Nārī yugaṃ dhārayi appasaddaṃ; |
| Dutiyañca āgamma ahosi saddo, |
| Taṃ disvā bhikkhācariyaṃ carāmi. |
92.
| 1590 Dijā dijaṃ kuṇapamāharantaṃ, |
| Ekaṃ samānaṃ bahukā samecca; |
| Āhārahetū paripātayiṃsu, |
| Taṃ disvā bhikkhācariyaṃ carāmi. |
93.
| 1591 Usabhāhamaddaṃ yūthassa majjhe, |
| Calakkakuṃ vaṇṇabalūpapannaṃ; |
| Tamaddasaṃ kāmahetu vitunnaṃ, |
| Taṃ disvā bhikkhācariyaṃ carāmi”. |
94.
| 1592 “Karaṇḍako kaliṅgānaṃ, |
| gandhārānañca naggaji; |
| Nimirājā videhānaṃ, |
| pañcālānañca dummukho; |
| Ete raṭṭhāni hitvāna, |
| pabbajiṃsu akiñcanā. |
95.
| 1593 Sabbepime devasamā samāgatā, |
| Aggī yathā pajjalito tathevime; |
| Ahampi eko carissāmi bhaggavi, |
| Hitvāna kāmāni yathodhikāni”. |
96.
| 1594 “Ayameva kālo na hi añño atthi, |
| Anusāsitā me na bhaveyya pacchā; |
| Ahampi ekā carissāmi bhaggava, |
| Sakuṇīva muttā purisassa hatthā”. |
97.
| 1595 “Āmaṃ pakkañca jānanti, |
| atho loṇaṃ aloṇakaṃ; |
| Tamahaṃ disvāna pabbajiṃ, |
| careva tvaṃ carāmahan”ti. |
1596 Kumbhakārajātakaṃ tatiyaṃ.