-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
7.2.2 Mahākapijātaka
Sattakanipāta
Gandhāravagga
Mahākapijātaka
83.
| 1580 “Attānaṃ saṅkamaṃ katvā, |
| Yo sotthiṃ samatārayi; |
| Kiṃ tvaṃ tesaṃ kime tuyhaṃ, |
| Honti ete mahākapi”. |
84.
| 1581 “Rājāhaṃ issaro tesaṃ, |
| yūthassa parihārako; |
| Tesaṃ sokaparetānaṃ, |
| bhītānaṃ te arindama. |
85.
| 1582 Ullaṅghayitvā attānaṃ, |
| vissaṭṭhadhanuno sataṃ; |
| Tato aparapādesu, |
| daḷhaṃ bandhaṃ latāguṇaṃ. |
86.
| 1583 Chinnabbhamiva vātena, |
| Nuṇṇo rukkhaṃ upāgamiṃ; |
| Sohaṃ appabhavaṃ tattha, |
| Sākhaṃ hatthehi aggahiṃ. |
87.
| 1584 Taṃ maṃ viyāyataṃ santaṃ, |
| sākhāya ca latāya ca; |
| Samanukkamantā pādehi, |
| sotthiṃ sākhāmigā gatā. |
88.
| 1585 Taṃ maṃ na tapate bandho, |
| mato me na tapessati; |
| Sukhamāharitaṃ tesaṃ, |
| yesaṃ rajjamakārayiṃ. |
89.
| 1586 Esā te upamā rāja, |
| taṃ suṇohi arindama; |
| Raññā raṭṭhassa yoggassa, |
| balassa nigamassa ca; |
| Sabbesaṃ sukhameṭṭhabbaṃ, |
| khattiyena pajānatā”ti. |
1587 Mahākapijātakaṃ dutiyaṃ.