-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
7.2.1 Gandhārajātaka
Sattakanipāta
Gandhāravagga
Gandhārajātaka
76.
| 1572 “Hitvā gāmasahassāni, |
| paripuṇṇāni soḷasa; |
| Koṭṭhāgārāni phītāni, |
| sannidhiṃ dāni kubbasi”. |
77.
| 1573 “Hitvā gandhāravisayaṃ, |
| pahūtadhanadhāriyaṃ; |
| Pasāsanato nikkhanto, |
| idha dāni pasāsasi”. |
78.
| 1574 “Dhammaṃ bhaṇāmi vedeha, |
| adhammo me na ruccati; |
| Dhammaṃ me bhaṇamānassa, |
| na pāpamupalimpati”. |
79.
| 1575 “Yena kenaci vaṇṇena, |
| paro labhati ruppanaṃ; |
| Mahatthiyampi ce vācaṃ, |
| na taṃ bhāseyya paṇḍito”. |
80.
| 1576 “Kāmaṃ ruppatu vā mā vā, |
| bhusaṃva vikirīyatu; |
| Dhammaṃ me bhaṇamānassa, |
| na pāpamupalimpati”. |
81.
| 1577 “No ce assa sakā buddhi, |
| vinayo vā susikkhito; |
| Vane andhamahiṃsova, |
| careyya bahuko jano. |
82.
| 1578 Yasmā ca panidhekacce, |
| āceramhi susikkhitā; |
| Tasmā vinītavinayā, |
| caranti susamāhitā”ti. |
1579 Gandhārajātakaṃ paṭhamaṃ.