-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
7.2.4 Daḷhadhammajātaka
Sattakanipāta
Gandhāravagga
Daḷhadhammajātaka
98.
| 1597 “Ahañce daḷhadhammassa, |
| vahantī nābhirādhayiṃ; |
| Dharantī urasi sallaṃ, |
| yuddhe vikkantacārinī. |
99.
| 1598 Nūna rājā na jānāti, |
| mama vikkamaporisaṃ; |
| Saṅgāme sukatantāni, |
| dūtavippahitāni ca. |
100.
| 1599 Sā nūnāhaṃ marissāmi, |
| abandhu aparāyinī; |
| Tadā hi kumbhakārassa, |
| dinnā chakaṇahārikā”. |
101.
| 1600 “Yāvatāsīsatī poso, |
| tāvadeva pavīṇati; |
| Atthāpāye jahanti naṃ, |
| oṭṭhibyādhiṃva khattiyo. |
102.
| 1601 Yo pubbe katakalyāṇo, |
| katattho nāvabujjhati; |
| Atthā tassa palujjanti, |
| ye honti abhipatthitā. |
103.
| 1602 Yo pubbe katakalyāṇo, |
| katattho manubujjhati; |
| Atthā tassa pavaḍḍhanti, |
| ye honti abhipatthitā. |
104.
| 1603 Taṃ vo vadāmi bhaddante, |
| yāvantettha samāgatā; |
| Sabbe kataññuno hotha, |
| ciraṃ saggamhi ṭhassathā”ti. |
1604 Daḷhadhammajātakaṃ catutthaṃ.