-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
7.1.9 Kapijātaka
Sattakanipāta
Kukkuvagga
Kapijātaka
61.
| 1553 “Yattha verī nivasati, |
| na vase tattha paṇḍito; |
| Ekarattaṃ dirattaṃ vā, |
| dukkhaṃ vasati verisu. |
62.
| 1554 Diso ve lahucittassa, |
| posassānuvidhīyato; |
| Ekassa kapino hetu, |
| yūthassa anayo kato. |
63.
| 1555 Bālova paṇḍitamānī, |
| yūthassa parihārako; |
| Sacittassa vasaṃ gantvā, |
| sayethāyaṃ yathā kapi. |
64.
| 1556 Na sādhu balavā bālo, |
| yūthassa parihārako; |
| Ahito bhavati ñātīnaṃ, |
| sakuṇānaṃva cetako. |
65.
| 1557 Dhīrova balavā sādhu, |
| yūthassa parihārako; |
| Hito bhavati ñātīnaṃ, |
| tidasānaṃva vāsavo. |
66.
| 1558 Yo ca sīlañca paññañca, |
| sutañcattani passati; |
| Ubhinnamatthaṃ carati, |
| attano ca parassa ca. |
67.
| 1559 Tasmā tuleyya mattānaṃ, |
| sīlapaññāsutāmiva; |
| Gaṇaṃ vā parihare dhīro, |
| eko vāpi paribbaje”ti. |
1560 Kapijātakaṃ navamaṃ.