-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
7.1.10 Bakajātaka
Sattakanipāta
Kukkuvagga
Bakajātaka
68.
| 1561 “Dvāsattati gotama puññakammā, |
| Vasavattino jātijaraṃ atītā; |
| Ayamantimā vedagū brahmapatti, |
| Asmābhijappanti janā anekā”. |
69.
| 1562 “Appañhi etaṃ na hi dīghamāyu, |
| Yaṃ tvaṃ baka maññasi dīghamāyuṃ; |
| Sataṃ sahassāni nirabbudānaṃ, |
| Āyuṃ pajānāmi tavāha brahme”. |
70.
| 1563 “Anantadassī bhagavāhamasmi, |
| Jātijjaraṃ sokamupātivatto; |
| Kiṃ me purāṇaṃ vatasīlavattaṃ, |
| Ācikkha me taṃ yamahaṃ vijaññaṃ”. |
71.
| 1564 “Yaṃ tvaṃ apāyesi bahū manusse, |
| Pipāsite ghammani samparete; |
| Taṃ te purāṇaṃ vatasīlavattaṃ, |
| Suttappabuddhova anussarāmi. |
72.
| 1565 Yaṃ eṇikūlasmi janaṃ gahītaṃ, |
| Amocayī gayhaka niyyamānaṃ; |
| Taṃ te purāṇaṃ vatasīlavattaṃ, |
| Suttappabuddhova anussarāmi. |
73.
| 1566 Gaṅgāya sotasmiṃ gahītanāvaṃ, |
| Luddena nāgena manussakappā; |
| Amocayi tvaṃ balasā pasayha, |
| Taṃ te purāṇaṃ vatasīlavattaṃ; |
| Suttappabuddhova anussarāmi. |
74.
| 1567 Kappo ca te baddhacaro ahosiṃ, |
| Sambuddhimantaṃ vatinaṃ amaññaṃ; |
| Taṃ te purāṇaṃ vatasīlavattaṃ, |
| Suttappabuddhova anussarāmi”. |
75.
| 1568 “Addhā pajānāsi mametamāyuṃ, |
| Aññampi jānāsi tathā hi buddho; |
| Tathā hi tāyaṃ jalitānubhāvo, |
| Obhāsayaṃ tiṭṭhati brahmalokan”ti. |
1569
Bakajātakaṃ dasamaṃ.
Kukkuvaggo paṭhamo.
1570 Tassuddānaṃ
| 1571 Varakaṇṇika cāpavaro sutano, |
| Atha gijjha sarohitamacchavaro; |
| Puna paṇṇaka senaka yācanako, |
| Atha veri sabrahmabakena dasāti. |