-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
7.1.8 Aṭṭhisenakajātaka
Sattakanipāta
Kukkuvagga
Aṭṭhisenakajātaka
54.
| 1545 “Yeme ahaṃ na jānāmi, |
| aṭṭhisena vanibbake; |
| Te maṃ saṅgamma yācanti, |
| kasmā maṃ tvaṃ na yācasi”. |
55.
| 1546 “Yācako appiyo hoti, |
| yācaṃ adadamappiyo; |
| Tasmāhaṃ taṃ na yācāmi, |
| mā me videssanā ahu”. |
56.
| 1547 “Yo ve yācanajīvāno, |
| kāle yācaṃ na yācati; |
| Parañca puññā dhaṃseti, |
| attanāpi na jīvati. |
57.
| 1548 Yo ca yācanajīvāno, |
| kāle yācañhi yācati; |
| Parañca puññaṃ labbheti, |
| attanāpi ca jīvati. |
58.
| 1549 Na ve dessanti sappaññā, |
| Disvā yācakamāgate; |
| Brahmacāri piyo mesi, |
| Vada tvaṃ bhaññamicchasi”. |
59.
| 1550 “Na ve yācanti sappaññā, |
| Dhīro ca veditumarahati; |
| Uddissa ariyā tiṭṭhanti, |
| Esā ariyāna yācanā”. |
60.
| 1551 “Dadāmi te brāhmaṇa rohiṇīnaṃ, |
| Gavaṃ sahassaṃ saha puṅgavena; |
| Ariyo hi ariyassa kathaṃ na dajjā, |
| Sutvāna gāthā tava dhammayuttā”ti. |
1552 Aṭṭhisenakajātakaṃ aṭṭhamaṃ.