-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
7.1.7 Sattubhastajātaka
Sattakanipāta
Kukkuvagga
Sattubhastajātaka
46.
| 1536 “Vibbhantacitto kupitindriyosi, |
| Nettehi te vārigaṇā savanti; |
| Kiṃ te naṭṭhaṃ kiṃ pana patthayāno, |
| Idhāgamā brahme tadiṅgha brūhi”. |
47.
| 1537 “Miyyetha bhariyā vajato mamajja, |
| Agacchato maraṇamāha yakkho; |
| Etena dukkhena pavedhitosmi, |
| Akkhāhi me senaka etamatthaṃ”. |
48.
| 1538 “Bahūni ṭhānāni vicintayitvā, |
| Yamettha vakkhāmi tadeva saccaṃ; |
| Maññāmi te brāhmaṇa sattubhastaṃ, |
| Ajānato kaṇhasappo paviṭṭho. |
49.
| 1539 Ādāya daṇḍaṃ parisumbha bhastaṃ, |
| Passeḷamūgaṃ uragaṃ dujivhaṃ; |
| Chindajja kaṅkhaṃ vicikicchitāni, |
| Bhujaṅgamaṃ passa pamuñca bhastaṃ”. |
50.
| 1540 Saṃviggarūpo parisāya majjhe, |
| So brāhmaṇo sattubhastaṃ pamuñci; |
| Atha nikkhami urago uggatejo, |
| Āsīviso sappo phaṇaṃ karitvā. |
51.
| 1541 “Suladdhalābhā janakassa rañño, |
| Yo passatī senakaṃ sādhupaññaṃ; |
| Vivaṭṭachaddo nusi sabbadassī, |
| Ñāṇaṃ nu te brāhmaṇa bhiṃsarūpaṃ”. |
52.
| 1542 “Imāni me sattasatāni atthi, |
| Gaṇhāhi sabbāni dadāmi tuyhaṃ; |
| Tayā hi me jīvitamajja laddhaṃ, |
| Athopi bhariyāya makāsi sotthiṃ”. |
53.
| 1543 “Na paṇḍitā vetanamādiyanti, |
| Citrāhi gāthāhi subhāsitāhi; |
| Itopi te brahme dadantu vittaṃ, |
| Ādāya tvaṃ gaccha sakaṃ niketan”ti. |
1544 Sattubhastajātakaṃ sattamaṃ.