-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
7.1.6 Paṇṇakajātaka
Sattakanipāta
Kukkuvagga
Paṇṇakajātaka
39.
| 1528 “Paṇṇakaṃ tikhiṇadhāraṃ, |
| Asiṃ sampannapāyinaṃ; |
| Parisāyaṃ puriso gilati, |
| Kiṃ dukkarataraṃ tato; |
| Yadaññaṃ dukkaraṃ ṭhānaṃ, |
| Taṃ me akkhāhi pucchito”. |
40.
| 1529 “Gileyya puriso lobhā, |
| asiṃ sampannapāyinaṃ; |
| Yo ca vajjā dadāmīti, |
| taṃ dukkarataraṃ tato; |
| Sabbaññaṃ sukaraṃ ṭhānaṃ, |
| evaṃ jānāhi maddava”. |
41.
| 1530 “Byākāsi āyuro pañhaṃ, |
| atthaṃ dhammassa kovido; |
| Pukkusaṃ dāni pucchāmi, |
| kiṃ dukkarataraṃ tato; |
| Yadaññaṃ dukkaraṃ ṭhānaṃ, |
| taṃ me akkhāhi pucchito”. |
42.
| 1531 “Na vācamupajīvanti, |
| aphalaṃ giramudīritaṃ; |
| Yo ca datvā avākayirā, |
| taṃ dukkarataraṃ tato; |
| Sabbaññaṃ sukaraṃ ṭhānaṃ, |
| evaṃ jānāhi maddava”. |
43.
| 1532 “Byākāsi pukkuso pañhaṃ, |
| atthaṃ dhammassa kovido; |
| Senakaṃ dāni pucchāmi, |
| kiṃ dukkarataraṃ tato; |
| Yadaññaṃ dukkaraṃ ṭhānaṃ, |
| taṃ me akkhāhi pucchito”. |
44.
| 1533 “Dadeyya puriso dānaṃ, |
| appaṃ vā yadi vā bahuṃ; |
| Yo ca datvā nānutappe, |
| taṃ dukkarataraṃ tato; |
| Sabbaññaṃ sukaraṃ ṭhānaṃ, |
| evaṃ jānāhi maddava”. |
45.
| 1534 “Byākāsi āyuro pañhaṃ, |
| atho pukkusaporiso; |
| Sabbe pañhe atibhoti, |
| yathā bhāsati senako”ti. |
1535 Paṇṇakajātakaṃ chaṭṭhaṃ.