-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
7.1.5 Dabbhapupphajātaka
Sattakanipāta
Kukkuvagga
Dabbhapupphajātaka
29.
| 1517 “Anutīracārī bhaddante, |
| sahāyamanudhāva maṃ; |
| Mahā me gahito maccho, |
| so maṃ harati vegasā”. |
30.
| 1518 “Gambhīracārī bhaddante, |
| daḷhaṃ gaṇhāhi thāmasā; |
| Ahaṃ taṃ uddharissāmi, |
| supaṇṇo uragāmiva”. |
31.
| 1519 “Vivādo no samuppanno, |
| dabbhapuppha suṇohi me; |
| Samehi medhagaṃ samma, |
| vivādo vūpasammataṃ”. |
32.
| 1520 “Dhammaṭṭhohaṃ pure āsiṃ, |
| bahū aḍḍā me tīritā; |
| Samemi medhagaṃ samma, |
| vivādo vūpasammataṃ. |
33.
| 1521 Anutīracāri naṅguṭṭhaṃ, |
| sīsaṃ gambhīracārino; |
| Accāyaṃ majjhimo khaṇḍo, |
| dhammaṭṭhassa bhavissati”. |
34.
| 1522 “Cirampi bhakkho abhavissa, |
| sace na vivademase; |
| Asīsakaṃ anaṅguṭṭhaṃ, |
| siṅgālo harati rohitaṃ”. |
35.
| 1523 “Yathāpi rājā nandeyya, |
| rajjaṃ laddhāna khattiyo; |
| Evāhamajja nandāmi, |
| disvā puṇṇamukhaṃ patiṃ. |
36.
| 1524 Kathaṃ nu thalajo santo, |
| udake macchaṃ parāmasi; |
| Puṭṭho me samma akkhāhi, |
| kathaṃ adhigataṃ tayā”. |
37.
| 1525 “Vivādena kisā honti, |
| vivādena dhanakkhayā; |
| Jīnā uddā vivādena, |
| bhuñja māyāvi rohitaṃ. |
38.
| 1526 Evameva manussesu, |
| vivādo yattha jāyati; |
| Dhammaṭṭhaṃ paṭidhāvanti, |
| so hi nesaṃ vināyako; |
| Dhanāpi tattha jīyanti, |
| rājakoso pavaḍḍhatī”ti. |
1527 Dabbhapupphajātakaṃ pañcamaṃ.