-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
7.1.4 Mātuposakagijjhajātaka
Sattakanipāta
Kukkuvagga
Mātuposakagijjhajātaka
22.
| 1509 “Te kathaṃ nu karissanti, |
| vuddhā giridarīsayā; |
| Ahaṃ baddhosmi pāsena, |
| nilīyassa vasaṃ gato”. |
23.
| 1510 “Kiṃ gijjha paridevasi, |
| kā nu te paridevanā; |
| Na me suto vā diṭṭho vā, |
| bhāsanto mānusiṃ dijo”. |
24.
| 1511 “Bharāmi mātāpitaro, |
| vuddhe giridarīsaye; |
| Te kathaṃ nu karissanti, |
| ahaṃ vasaṃ gato tava”. |
25.
| 1512 “Yannu gijjho yojanasataṃ, |
| kuṇapāni avekkhati; |
| Kasmā jālañca pāsañca, |
| āsajjāpi na bujjhasi”. |
26.
| 1513 “Yadā parābhavo hoti, |
| poso jīvitasaṅkhaye; |
| Atha jālañca pāsañca, |
| āsajjāpi na bujjhati”. |
27.
| 1514 “Bharassu mātāpitaro, |
| vuddhe giridarīsaye; |
| Mayā tvaṃ samanuññāto, |
| sotthiṃ passāhi ñātake”. |
28.
| 1515 “Evaṃ luddaka nandassu, |
| saha sabbehi ñātibhi; |
| Bharissaṃ mātāpitaro, |
| vuddhe giridarīsaye”ti. |
1516 Mātuposakagijjhajātakaṃ catutthaṃ.