-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
7.1.3 Sutanujātaka
Sattakanipāta
Kukkuvagga
Sutanujātaka
15.
| 1501 “Rājā te bhattaṃ pāhesi, |
| Suciṃ maṃsūpasecanaṃ; |
| Maghadevasmiṃ adhivatthe, |
| Ehi nikkhamma bhuñjasu”. |
16.
| 1502 “Ehi māṇava orena, |
| bhikkhamādāya sūpitaṃ; |
| Tvañca māṇava bhikkhā ca, |
| ubho bhakkhā bhavissatha”. |
17.
| 1503 “Appakena tuvaṃ yakkha, |
| thullamatthaṃ jahissasi; |
| Bhikkhaṃ te nāharissanti, |
| janā maraṇasaññino. |
18.
| 1504 Laddhāya yakkhā tava niccabhikkhaṃ, |
| Suciṃ paṇītaṃ rasasā upetaṃ; |
| Bhikkhañca te āhariyo naro idha, |
| Sudullabho hehiti bhakkhite mayi”. |
19.
| 1505 “Mameva sutano attho, |
| yathā bhāsasi māṇava; |
| Mayā tvaṃ samanuññāto, |
| sotthiṃ passāhi mātaraṃ. |
20.
| 1506 Khaggaṃ chattañca pātiñca, |
| gacchamādāya māṇava; |
| Sotthiṃ passatu te mātā, |
| tvañca passāhi mātaraṃ”. |
21.
| 1507 “Evaṃ yakkha sukhī hohi, |
| saha sabbehi ñātibhi; |
| Dhanañca me adhigataṃ, |
| rañño ca vacanaṃ katan”ti. |
1508 Sutanujātakaṃ tatiyaṃ.