-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
7.1.2 Manojajātaka
Sattakanipāta
Kukkuvagga
Manojajātaka
8.
| 1493 “Yathā cāpo ninnamati, |
| jiyā cāpi nikūjati; |
| Haññate nūna manojo, |
| migarājā sakhā mama. |
9.
| 1494 Handa dāni vanantāni, |
| pakkamāmi yathāsukhaṃ; |
| Netādisā sakhā honti, |
| labbhā me jīvato sakhā”. |
10.
| 1495 “Na pāpajanasaṃsevī, |
| accantaṃ sukhamedhati; |
| Manojaṃ passa semānaṃ, |
| giriyassānusāsanī”. |
11.
| 1496 “Na pāpasampavaṅkena, |
| mātā puttena nandati; |
| Manojaṃ passa semānaṃ, |
| acchannaṃ samhi lohite”. |
12.
| 1497 “Evamāpajjate poso, |
| pāpiyo ca nigacchati; |
| Yo ve hitānaṃ vacanaṃ, |
| na karoti atthadassinaṃ”. |
13.
| 1498 “Evañca so hoti tato ca pāpiyo, |
| Yo uttamo adhamajanūpasevī; |
| Passuttamaṃ adhamajanūpasevitaṃ, |
| Migādhipaṃ saravaraveganiddhutaṃ”. |
14.
| 1499 “Nihīyati puriso nihīnasevī, |
| Na ca hāyetha kadāci tulyasevī; |
| Seṭṭhamupagamaṃ udeti khippaṃ, |
| Tasmāttanā uttaritaraṃ bhajethā”ti. |
1500 Manojajātakaṃ dutiyaṃ.