-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
7.1.1 Kukkujātaka
Sattakanipāta
Kukkuvagga
Kukkujātaka
1.
| 1485 “Diyaḍḍhakukkū udayena kaṇṇikā, |
| Vidatthiyo aṭṭha parikkhipanti naṃ; |
| Sā siṃsapā sāramayā apheggukā, |
| Kuhiṃ ṭhitā upparito na dhaṃsati”. |
2.
| 1486 “Yā tiṃsati sāramayā anujjukā, |
| Parikiriya gopānasiyo samaṃ ṭhitā; |
| Tāhi susaṅgahitā balasā pīḷitā, |
| Samaṃ ṭhitā upparito na dhaṃsati. |
3.
| 1487 Evampi mittehi daḷhehi paṇḍito, |
| Abhejjarūpehi sucīhi mantibhi; |
| Susaṅgahīto siriyā na dhaṃsati, |
| Gopānasī bhāravahāva kaṇṇikā. |
4.
| 1488 Kharattacaṃ bellaṃ yathāpi satthavā, |
| Anāmasantopi karoti tittakaṃ; |
| Samāharaṃ sāduṃ karoti patthiva, |
| Asāduṃ kayirā tanubandhamuddharaṃ. |
5.
| 1489 Evampi gāmanigamesu paṇḍito, |
| Asāhasaṃ rājadhanāni saṃgharaṃ; |
| Dhammānuvattī paṭipajjamāno, |
| Sa phāti kayirā aviheṭhayaṃ paraṃ. |
6.
| 1490 Odātamūlaṃ sucivārisambhavaṃ, |
| Jātaṃ yathā pokkharaṇīsu ambujaṃ; |
| Padumaṃ yathā agginikāsiphālimaṃ, |
| Na kaddamo na rajo na vāri limpati. |
7.
| 1491 Evampi vohārasuciṃ asāhasaṃ, |
| Visuddhakammantamapetapāpakaṃ; |
| Na limpati kammakilesa tādiso, |
| Jātaṃ yathā pokkharaṇīsu ambujan”ti. |
1492 Kukkujātakaṃ paṭhamaṃ.