-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
6.2.9 Vaṭṭakajātaka
Chakkanipāta
Kharaputtavagga
Vaṭṭakajātaka
129.
| 1466 “Paṇītaṃ bhuñjase bhattaṃ, |
| sappitelañca mātula; |
| Atha kena nu vaṇṇena, |
| kiso tvamasi vāyasa”. |
130.
| 1467 “Amittamajjhe vasato, |
| tesu āmisamesato; |
| Niccaṃ ubbiggahadayassa, |
| kuto kākassa daḷhiyaṃ. |
131.
| 1468 Niccaṃ ubbegino kākā, |
| dhaṅkā pāpena kammunā; |
| Laddho piṇḍo na pīṇeti, |
| kiso tenasmi vaṭṭaka. |
132.
| 1469 Lūkhāni tiṇabījāni, |
| appasnehāni bhuñjasi; |
| Atha kena nu vaṇṇena, |
| thūlo tvamasi vaṭṭaka”. |
133.
| 1470 “Appicchā appacintāya, |
| adūragamanena ca; |
| Laddhāladdhena yāpento, |
| thūlo tenasmi vāyasa. |
134.
| 1471 Appicchassa hi posassa, |
| appacintasukhassa ca; |
| Susaṅgahitamānassa, |
| vuttī susamudānayā”ti. |
1472 Vaṭṭakajātakaṃ navamaṃ.