-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
6.2.10 Pārāvatajātaka
Chakkanipāta
Kharaputtavagga
Pārāvatajātaka
135.
| 1473 “Cirassaṃ vata passāmi, |
| sahāyaṃ maṇidhārinaṃ; |
| Sukatā massukuttiyā, |
| sobhate vata me sakhā”. |
136.
| 1474 “Parūḷhakacchanakhalomo, |
| ahaṃ kammesu byāvaṭo; |
| Cirassaṃ nhāpitaṃ laddhā, |
| lomaṃ taṃ ajja hārayiṃ”. |
137.
| 1475 “Yannu lomaṃ ahāresi, |
| dullabhaṃ laddha kappakaṃ; |
| Atha kiñcarahi te samma, |
| kaṇṭhe kiṇikiṇāyati”. |
138.
| 1476 “Manussasukhumālānaṃ, |
| maṇi kaṇṭhesu lambati; |
| Tesāhaṃ anusikkhāmi, |
| mā tvaṃ maññi davā kataṃ. |
139.
| 1477 Sacepimaṃ pihayasi, |
| massukuttiṃ sukāritaṃ; |
| Kārayissāmi te samma, |
| maṇiñcāpi dadāmi te”. |
140.
| 1478 “Tvaññeva maṇinā channo, |
| Sukatāya ca massuyā; |
| Āmanta kho taṃ gacchāmi, |
| Piyaṃ me tavadassanan”ti. (980) |
1479
Pārāvatajātakaṃ dasamaṃ.
Kharaputtavaggo dutiyo.
1480 Tassuddānaṃ
| 1481 Atha passa sasūci ca tuṇḍilako, |
| Miga mayhakapañcamapakkhivaro; |
| Atha pañjali vārija mejjha puna, |
| Atha vaṭṭa kapotavarena dasāti. |
1482 Atha vagguddānaṃ
| 1483 Atha vaggaṃ pakittissaṃ, |
| chanipātaṃ varuttame; |
| Avāriyā ca kharo ca, |
| dve ca vuttā subyañjanāti. |
1484 Chakkanipātaṃ niṭṭhitaṃ.