-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
6.2.8 Vighāsādajātaka
Chakkanipāta
Kharaputtavagga
Vighāsādajātaka
123.
| 1459 “Susukhaṃ vata jīvanti, |
| ye janā vighāsādino; |
| Diṭṭheva dhamme pāsaṃsā, |
| samparāye ca suggatī”. |
124.
| 1460 “Sukassa bhāsamānassa, |
| na nisāmetha paṇḍitā; |
| Idaṃ suṇātha sodariyā, |
| amhevāyaṃ pasaṃsati”. |
125.
| 1461 “Nāhaṃ tumhe pasaṃsāmi, |
| kuṇapādā suṇātha me; |
| Ucchiṭṭhabhojino tumhe, |
| na tumhe vighāsādino”. |
126.
| 1462 “Sattavassā pabbajitā, |
| mejjhāraññe sikhaṇḍino; |
| Vighāseneva yāpentā, |
| mayañce bhoto gārayhā; |
| Ke nu bhoto pasaṃsiyā”. |
127.
| 1463 “Tumhe sīhānaṃ byagghānaṃ, |
| vāḷānañcāvasiṭṭhakaṃ; |
| Ucchiṭṭheneva yāpentā, |
| maññivho vighāsādino. |
128.
| 1464 Ye brāhmaṇassa samaṇassa, |
| aññassa vā vanibbino; |
| Datvāva sesaṃ bhuñjanti, |
| te janā vighāsādino”ti. |
1465 Vighāsādajātakaṃ aṭṭhamaṃ.