-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
6.2.7 Siṅghapupphajātaka
Chakkanipāta
Kharaputtavagga
Siṅghapupphajātaka
116.
| 1451 “Yametaṃ vārijaṃ pupphaṃ, |
| Adinnaṃ upasiṅghasi; |
| Ekaṅgametaṃ theyyānaṃ, |
| Gandhathenosi mārisa”. |
117.
| 1452 “Na harāmi na bhañjāmi, |
| ārā siṅghāmi vārijaṃ; |
| Atha kena nu vaṇṇena, |
| gandhathenoti vuccati. |
118.
| 1453 Yoyaṃ bhisāni khaṇati, |
| puṇḍarīkāni bhañjati; |
| Evaṃ ākiṇṇakammanto, |
| kasmā eso na vuccati”. |
119.
| 1454 “Ākiṇṇaluddo puriso, |
| dhāticelaṃva makkhito; |
| Tasmiṃ me vacanaṃ natthi, |
| tañcārahāmi vattave. |
120.
| 1455 Anaṅgaṇassa posassa, |
| niccaṃ sucigavesino; |
| Vālaggamattaṃ pāpassa, |
| abbhāmattaṃva khāyati”. |
121.
| 1456 “Addhā maṃ yakkha jānāsi, |
| atho maṃ anukampasi; |
| Punapi yakkha vajjāsi, |
| yadā passasi edisaṃ”. |
122.
| 1457 “Neva taṃ upajīvāmi, |
| napi te bhatakāmhase; |
| Tvameva bhikkhu jāneyya, |
| yena gaccheyya suggatin”ti. |
1458 Siṅghapupphajātakaṃ sattamaṃ.