-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
6.2.6 Vijjādharajātaka
Chakkanipāta
Kharaputtavagga
Vijjādharajātaka
109.
| 1443 “Dubbaṇṇarūpaṃ tuvamariyavaṇṇī, |
| Purakkhatvā pañjaliko namassasi; |
| Seyyo nu te so udavā sarikkho, |
| Nāmaṃ parassattano cāpi brūhi”. |
110.
| 1444 “Na nāmagottaṃ gaṇhanti rāja, |
| Sammaggatānujjugatāna devā; |
| Ahañca te nāmadheyyaṃ vadāmi, |
| Sakkohamasmī tidasānamindo”. |
111.
| 1445 “Yo disvā bhikkhuṃ caraṇūpapannaṃ, |
| Purakkhatvā pañjaliko namassati; |
| Pucchāmi taṃ devarājetamatthaṃ, |
| Ito cuto kiṃ labhate sukhaṃ so”. |
112.
| 1446 “Yo disvā bhikkhuṃ caraṇūpapannaṃ, |
| Purakkhatvā pañjaliko namassati; |
| Diṭṭheva dhamme labhate pasaṃsaṃ, |
| Saggañca so yāti sarīrabhedā”. |
113.
| 1447 “Lakkhī vata me udapādi ajja, |
| Yaṃ vāsavaṃ bhūtapatiddasāma; |
| Bhikkhuñca disvāna tuvañca sakka, |
| Kāhāmi puññāni anappakāni”. |
114.
| 1448 “Addhā have sevitabbā sapaññā, |
| Bahussutā ye bahuṭhānacintino; |
| Bhikkhuñca disvāna mamañca rāja, |
| Karohi puññāni anappakāni”. |
115.
| 1449 “Akkodhano niccapasannacitto, |
| Sabbātithīyācayogo bhavitvā; |
| Nihacca mānaṃ abhivādayissaṃ, |
| Sutvāna devinda subhāsitānī”ti. |
1450 Vijjādharajātakaṃ chaṭṭhaṃ.