-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
6.2.5 Mayhakajātaka
Chakkanipāta
Kharaputtavagga
Mayhakajātaka
103.
| 1436 “Sakuṇo mayhako nāma, |
| girisānudarīcaro; |
| Pakkaṃ pipphalimāruyha, |
| mayhaṃ mayhanti kandati. |
104.
| 1437 Tassevaṃ vilapantassa, |
| dijasaṅghā samāgatā; |
| Bhutvāna pipphaliṃ yanti, |
| vilapatveva so dijo. |
105.
| 1438 Evameva idhekacco, |
| saṅgharitvā bahuṃ dhanaṃ; |
| Nevattano na ñātīnaṃ, |
| yathodhiṃ paṭipajjati. |
106.
| 1439 Na so acchādanaṃ bhattaṃ, |
| na mālaṃ na vilepanaṃ; |
| Anubhoti sakiṃ kiñci, |
| na saṅgaṇhāti ñātake. |
107.
| 1440 Tassevaṃ vilapantassa, |
| mayhaṃ mayhanti rakkhato; |
| Rājāno atha vā corā, |
| dāyādā ye va appiyā; |
| Dhanamādāya gacchanti, |
| vilapatveva so naro. |
108.
| 1441 Dhīro bhoge adhigamma, |
| saṅgaṇhāti ca ñātake; |
| Tena so kittiṃ pappoti, |
| pecca sagge pamodatī”ti. |
1442 Mayhakajātakaṃ pañcamaṃ.