-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
6.2.4 Suvaṇṇakakkaṭajātaka
Chakkanipāta
Kharaputtavagga
Suvaṇṇakakkaṭajātaka
95.
| 1427 “Siṅgīmigo āyatacakkhunetto, |
| Aṭṭhittaco vārisayo alomo; |
| Tenābhibhūto kapaṇaṃ rudāmi, |
| Hare sakhā kissa nu maṃ jahāsi”. |
96.
| 1428 So passasanto mahatā phaṇena, |
| Bhujaṅgamo kakkaṭamajjhapatto; |
| Sakhā sakhāraṃ paritāyamāno, |
| Bhujaṅgamaṃ kakkaṭako gahesi. |
97.
| 1429 “Na vāyasaṃ no pana kaṇhasappaṃ, |
| Ghāsatthiko kakkaṭako adeyya; |
| Pucchāmi taṃ āyatacakkhunetta, |
| Atha kissa hetumha ubho gahītā”. |
98.
| 1430 “Ayaṃ puriso mama atthakāmo, |
| Yo maṃ gahetvāna dakāya neti; |
| Tasmiṃ mate dukkhamanappakaṃ me, |
| Ahañca eso ca ubho na homa. |
99.
| 1431 Mamañca disvāna pavaddhakāyaṃ, |
| Sabbo jano hiṃsitumeva micche; |
| Sāduñca thūlañca muduñca maṃsaṃ, |
| Kākāpi maṃ disvāna viheṭhayeyyuṃ”. |
100.
| 1432 “Sacetassa hetumha ubho gahītā, |
| Uṭṭhātu poso visamāvamāmi; |
| Mamañca kākañca pamuñca khippaṃ, |
| Pure visaṃ gāḷhamupeti maccaṃ”. |
101.
| 1433 “Sappaṃ pamokkhāmi na tāva kākaṃ, |
| Paṭibandhako hohiti tāva kāko; |
| Purisañca disvāna sukhiṃ arogaṃ, |
| Kākaṃ pamokkhāmi yatheva sappaṃ”. |
102.
| 1434 “Kāko tadā devadatto ahosi, |
| Māro pana kaṇhasappo ahosi; |
| Ānandabhaddo kakkaṭako ahosi, |
| Ahaṃ tadā brāhmaṇo homi satthā”ti. |
1435 Suvaṇṇakakkaṭajātakaṃ catutthaṃ.