-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
6.2.3 Tuṇḍilajātaka
Chakkanipāta
Kharaputtavagga
Tuṇḍilajātaka
89.
| 1420 “Navachannake dāni diyyati, |
| Puṇṇāyaṃ doṇi suvāminī ṭhitā; |
| Bahuke jane pāsapāṇike, |
| No ca kho me paṭibhāti bhuñjituṃ”. |
90.
| 1421 “Tasasi bhamasi leṇamicchasi, |
| Attāṇosi kuhiṃ gamissasi; |
| Appossukko bhuñja tuṇḍila, |
| Maṃsatthāya hi positāmhase. |
91.
| 1422 Ogaha rahadaṃ akaddamaṃ, |
| Sabbaṃ sedamalaṃ pavāhaya; |
| Gaṇhāhi navaṃ vilepanaṃ, |
| Yassa gandho na kadāci chijjati”. |
92.
| 1423 “Katamo rahado akaddamo, |
| Kiṃsu sedamalanti vuccati; |
| Katamañca navaṃ vilepanaṃ, |
| Yassa gandho na kadāci chijjati”. |
93.
| 1424 “Dhammo rahado akaddamo, |
| Pāpaṃ sedamalanti vuccati; |
| Sīlañca navaṃ vilepanaṃ, |
| Tassa gandho na kadāci chijjati. |
94.
| 1425 Nandanti sarīraghātino, |
| Na ca nandanti sarīradhārino; |
| Puṇṇāya ca puṇṇamāsiyā, |
| Ramamānāva jahanti jīvitan”ti. |
1426 Tuṇḍilajātakaṃ tatiyaṃ.